पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टधिकारः फलञ्च या क्रमादित्यादिसिद्धान्त शिरोमएिन्थसंश्रेष्ठक्रयः 'फलकोद्या प्रमरम् . - त्रि-य अफज्या क्रज्य-केग म्भके=(श्रे -य) केग ननः कर्णः क्ण (त्रि–छ ४ गुंफया केग- कर्णवर्गस्थन्थापना ==अकग• अत्र क=त्र- त्रि--अफज्या—२ अफज्यान्य केन्द्रगतिःकर्षः =त्रकः परन्तु वक्ररम्भे गृहस्पष्टगति:=s, तेन मीत्रोच्द- गतिः=पष्टमतिः, त्रिोच्चगतिः=ग, । (त्रि”–य-अफ्ज्या) केग तनः उग , छेदगमेन त्रि+अंफज्या-२ पुंफज्या-ये =- त्रि-केग-य-अफज्या-केग= त्रि-उग--अंफज्य-उग –: अफज्यायग- समशोधनेन त्रिउग-त्रि. केग+अंज्या.उग=२ ऑफज्यान्य-उग-य-अफघ्या. केग तुल्यगुक्रपृथक्करणेन=त्रि' (उग-केग) र अंफज्यांग=त्रि-मंस्पग +अंफज्या उग=य-श्रीफज्या (२ उग-केग) =य-शैफज्या (उग+उग-केग) =य-शैफ़ज्या (उग+मंस्पग) त्रि-मंस्ग:अंफज्या-उग अत्र '=य•। संस्थाग=मष्यगति स्वीकृता शैफज्या (उग+मंप्रग) त्रि-मग+अंफज्या' उग. =य=अम्याश्चापं नवतियुतं तदा अफज्या (उगमग) =कैकोज्या, वक्रारम्भकाले शत्रुकेन्द्रांशा भवेयु, एतावता “त्रिज्याकृतिः खचरमव्यमभुक्तिनिनी शघ्रोच्चभुक्तिघृणितोऽन्यफलस्य वर्णः । योगस्तयोः परफलज्यकया विभक्तः शघ्रोच्च भुक्तिखगवेगसमासहृच॥ लब्धस्य वनुषो भागा वियदङ्कसमन्विताः। वक्रारम्भे प्रहस्य स्युः शोञ्जनेन्द्रलवाः स्फुटाः” संशोधनोक्तमित्युपपद्यते । अत्र मन्दस्पष्ट मध्यमगत्योः समत्वकल्पनया प्रकारोऽयं न समोचीन इति विः अत्र गणितं प्रदश्यंते मङ्गलस्य वक्र रम्भकालिककेन्द्रांशानयनाय तदन्त्यफलज्या=७८, उच्चगति:=५e'/८", त्रिज्या=१२०, शीघ्रकेन्द्रगतिः=२८ स्वल्पा न्त रात्, मङ्गलस्य मध्यमगतिः=३१' २६" त्रि'=(१२०)'= १४००, त्रि' मग=१४४००४३१ =४४६४००, तथा अंफज्या'=७८'=६०८४, उग==५e