पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ब्राह्मस्फुटसिद्धान्ते

प्रवृत्ति कैसे युक्तियुक्त हो सकेगी। भास्कराचार्य भी सिद्धान्तशिरोमरिण में 'लङ्कानगर्यामुदयाच्च भानोस्तस्यैव वारे प्रथम बभूव' इत्यादि से ब्रह्मगुतोक्तानुरूप ही कहते हैं. इति ॥ ४ ॥

           वि. भा. अथाऽत्र शास्त्रे पृथिव्याः सम्बन्धेनैव ग्रहादिकक्षादीनां सर्वोपयोगि विषयाणां ज्ञानं भवत्यत एतस्या प्राकृतिः कीदृशी तत्परिमारगं च कियदिति निर्ण- यार्थं विचारः । कुत्रचिद् वृक्षादिविरहितसमभुवि कियदूरस्येष्टिकास्तम्भग्रस्योद्दीपितशीशकघटप्रदीपं निशायां दृष्ट्वा किमिदमिति साशङ्को गतस्तत्संमुखम् । गत्वा चासन्नं स्तम्भमूलेऽप्येकमन्यदीपमवलोक्य द्रुश्तयवरोधकाभावेपि "कथं न दृष्टमिति विस्मितेन दृष्टयवरोधिका भूरेवेत्यनुमितमतो भूपृष्ठे वक्रत्वमस्तीति सिद्धम।
         अथ सत्यपि वृक्षाग्राच्चतुर्दिक्षु ममाकाशे भुव्येव पक्वं फलमेकं बहुत्र पतद वलोक्य भूपृष्ठनिष्ठाखिलबिन्दुष्वाकर्षरणशक्तिरस्तीत्यनुमितम् । तथा मापनेन वृक्षाग्रात्तनबिन्दुम् यावत्सूत्रम पतनेतरबिन्दुषु बद्धसूत्रेभ्य इति निर्णयात् भुवि बहिःस्थबिन्दोः पृष्ठस्थबिन्दुगरेखागां बहिः खण्डेभ्योऽल्पम् केन्द्रगरेखा- बहिः। खण्डमिति गोलीयनंसर्गिकधर्मदर्शनाद् गोलत्वमस्ति कच्चिदिति मतिः प्रासूत । अतस्तावद् गोलत्वं प्रकल्प्याऽत्र सन्ति गोलीयधर्मा न वेति परीक्षा क्रियते । कल्पनावशादुक्ताल्पतररेखा भूमध्यर्गवातो भुवो मध्ये पृष्ठबिन्दुषु चाकर्षरणशक्ति कल्पनया समकार्योत्पत्तेर्भू मध्य एव सर्वाधिका तच्छक्तिरस्तीति कल्प्यते । करोत्यवश्यं मतिमान् बहुभृत्यक्षमकार्यं यद्येकेन भवेत्तदा तत् । अतोऽवश्यं मतिमता ब्रह्मणा वस्त्वाकर्षण कार्ये भूपृष्ठबिन्दून् भृत्यान् विहायक एवं भूमध्य- बिन्दुभृत्यो नियुक्तः।
          भुवि स्थानद्वये समस्तम्भद्वयमा रोप्यैकस्तम्भस्य शीर्षशीर्षंतरबिन्दुभ्यां विद्वेऽत्यस्तम्भा जातत्र्यनं दृग्लग्नकोणे तदन्तः स्तम्भखण्डं च विज्ञाय विज्ञाय १८० २X एकस्तम्भाग्रलग्नकोरण कोरणानुपातेन स्तम्भानान्तरं वधितस्तम्भ द्वयोत्पन्न भूमध्यलग्नकोण, उक्तत्रिभुजस्य समद्विबाहुकत्वात् । ततः कोरणानुपातेन स्तम्भाग्रबद्ध रेखा X स्तम्भाग्र लग्न कोरगज्या भूकेन्द्रलग्न कोरणाज्या एवमन्येऽपि विषयाः । Skriver = भूव्यासाधं + स्तम्भः = ज्ञात बाहु अथ विषुवांशयोरन्तरं क्रान्तिद्वयञ्च ज्ञात्वेष्टक्रान्त्यानयनार्थं परमक्रान्त्यानयनम् । एतदानयनं वेधेन नव्यैः समुद्रयात्रादिना विलक्षणधियैव विहितं तत्तु सिद्धान्तसेतो निवेशितम् । ततः ज्ञातबाह्वोः स्तम्भौ= भूव्या ३. एवं कृते