पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ ब्रह्मस्फुटसिद्धान्ते इदानीमाचार्यः स्वप्रशंसामाह ब्रह्मोक्तमध्यरविशशितदुच्चतत्परिधिभिः स्फुटीकरणम् कृत्वव स्पष्टतिथि रभ्रष्टान्यतन्त्रोक्तैः ॥३१ ॥ ववॉ. भा.-श्लोकस्यास्य वासनाभाष्यं नोपलभ्यते । वि. भा–ब्रह्मोक्त (ब्रह्मगुप्तकथित) मध्यरविचन्द्रतन्मन्दोच्चतपरिधिभिः स्फुटीकरणं कृत्वा स्पष्टतिथिः साध्या यतोऽन्यतन्त्रोक्तैः (अन्येषामार्यभटादीनां तन्त्रेषु ये कथिता मध्यरविशशिपरिध्यादयतैःस्पष्टतिथिर्तुरभ्रष्टा भवस्पर्धा- दत्यन्त निषिद्धा भवत्येतावताऽऽचार्येण कथ्यते यन्महीथितस्पष्टोकरणसाम- श्रीभिरेव रविचन्द्रयोः स्पष्टीकरणं युक्तियुक्तं, तभ्यां स्पष्टीकृताभ्यामेव रवि चन्द्राभ्यां साधिता स्पष्टा तिथिः समीचीना भवति, आर्यभटादिकथितस्पष्टरविचन्द्रः सामग्रीभिर्वस्तुतः स्पष्टौ रविचन्द्रौ न भवतोऽतस्ताभ्यां साधिता तिथिः स्पष्टा न भवतीति ॥३१॥ अब आचार्यं अपनी प्रशंसा कहते हैं। हि- भा–ब्रह्म (ब्रह्मगुप्त) कथित मध्यमरवि, मध्यमचन्द्र, उनके मन्दोच्च और उनको मन्द परिधि इन सबों से रवि और चन्द्र के स्पष्टीकरण करके स्पष्ट तिथि का साधन करना चाहिये, क्योंकि आर्यभटादि अन्य प्राचार्य के तन्त्रों में कथित मध्यमरवि. मध्यम- चन्द्र और उनकी मन्द परिधियों से साधित स्पष्टतिथि वस्तुत: स्पष्टतिथि नहीं होती है। इससे आचार्य कहते हैं कि मेरी स्पष्टीकरण सामग्रियों से ही रवि और चन्द्र का स्पष्टकरण युक्तियुक्त होता है, उन स्पष्टीकृत रवि और चन्द्र से सति स्पष्टतिथि यथार्थं स्पष्ट तिथि होती है, आर्यभटादि आचय से कथित स्पष्टरवि और स्पष्टचन्द्र की सामग्रियों से वस्तुतः स्पष्ट रवि और स्पष्टचन्द्र ठीक नहीं होते हैं इसलिये उन रवि और चन्द्र से समचित स्पष्ट तिथि ठीक स्पष्ट तिथि नहीं होती है इति ॥।३१ ॥ इदानीं व्यवहारोपयुक्तरविचन्द्रयोः स्पष्टीकरणमाह स्वदिनार्धपरिघिभुजफलचयं मध्यार्कचन्द्रयोः कृत्वा । पूर्ववदन्यत् स्पष्टं संव्यवहारार्थमेव वा ॥३३२॥ वा , भा-अस्य श्लोकस्य वासनाभाष्यं नास्ति । विः भा–स्वदिनार्धपरिधिना पूर्वकथितविधिना यदुभुजफलचप (मन्दफल ) तन्मध्यमरविचन्द्रयोः संस्कृत्य अन्यद्देशान्तरादिसं कारं पूर्ववत् कृत्वैवं वा संव्यव हारार्थं स्पष्टीकरणं विधेयम् । नतकर्मसंस्कारं विनैवाऽऽचार्येणेदं स्पष्टीकरणं स्थूलं व्यवहारोपयोगिक थितम् । भास्कराचार्येण रविचन्द्रयोः स्थूलमेवेदं स्पष्टी