पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ कारक भास्कराचार्यं के लेख से मालूम होता है, आकाशस्थ ग्रहादि भूवायु गोल में परिणत होकर हम लोगों को प्रत्यक्षीभूत (स्पष्ट) होते हैं, इसलिये स्पष्टीकरण से जो स्पष्टग्रह आते हैं उनमें जितना संस्कार करने से भूवायु गोल परिणत स्पष्टग्रह हो उसी को नतकर्म कहना उचित है, ब्रह्मगुप्त से प्राचीन सूर्यसिद्धान्तकारआर्यभट प्रभृति ने इसके विषय में अपनेअपने सिद्धान्त में कुछ नहीं लिखा है । मेरे मत में नतकर्म संस्कार की अतीव आवश्यकता है, इस विषय के उपर विज्ञ ज्यौतिषिक लोग विचार करें इति ॥ २४ ॥ इदानीं ग्रहणे सूर्याचन्द्रमसोर्नेतकालमाह प्राक् पश्वाद्वा याभिर्घटिकाभिदनदलाग्नतः सूर्यः । तिथ्यन्ते तद्विहितं त्रिंशद्घटिकावशेषाभि॥ । २५ ।। विपरीतमर्धरात्राच्चन्द्रग्रहणे शशी रविग्रहरणे । सूर्यो यतो नतस्ताभिरेव धटिकाभिरिन्दुरपि ।। २६ ।। वा. भा.--पूर्वेण परेण वा स्वदिनार्धाद्यावतीभिर्घटिकाभिनंतः सूर्यः तिथ्यन्ते पौर्णमास्यन्ते ताभिः रहितास्तद्रहिताश्च तास्त्रिशद्धटिकाश्च तद्रहित त्रिशद्धटिका ताभ्यो या अवशेषाः ताभिर्घटिकाभिश्चन्द्रग्रहणे शशी नतो भवति, विपरीतमर्धरात्राद्यदि रविः स्वदिनार्धपूर्वंनतस्तदा चन्द्रो रविसम्बन्धिनोऽर्धरात्राद् परेण रविः पश्चाच्चन्द्रः पूर्वेणाततुल्यो नतकालःएकैव नतज्या स्वपरिघे. संस्कारार्थं चन्द्रग्रहणे कार्येत्यर्थः । रविग्रहणे पुनः सूर्यो यतः पूर्वेण परेण वा नतो यावतीभिर्घटिकाभिरमावस्यान्ते ततएवैतावतीभिरेव घटिकाभिश्चन्द्रो नतो भवत्यतोऽत्रापि नतकालस्तुल्य एव । तस्मादेकैव नतज्या परिध्योः संस्कारार्थं कार्योत्यत्र वासनागोले प्रदर्शयं स्वाहोरात्रवृत्तयोः स्वदिनार्धाद् याम्योत्तरमण्डल स्वाहोरात्रवृत्तसंपातात्प्रभृति रविरर्धरात्रं यावत् पुनरपि स्वाहोरात्रयाम्योत्तर संपातं यावद्यदा नतो भवति । तदा त्रिंशद्घटिकानतः सूर्यो भवति । चन्द्रश्च तदा स्वमध्याहत् याम्योत्तरमण्डलस्वाहोरात्रमण्डलयोः संपातो भवति । तत्र च त्रिशघटिकाभ्योऽवशेषाः घटिकाः सूर्येनतो नास्त्यतो नताभावश्चन्द्रस्य रवेश्चार्धरात्रे नताभावोऽनुक्त एव ज्ञायते । स्वदिनार्धापेक्षया त्रिंशदुघटिकाभिर्नतः, इत्युच्यते । यदा तु पुनरर्धरात्रे रविः पश्चिमतो भवति । तदा चन्द्रोऽपि स्वमध्या हृत्प्रवण तावत्येव प्रदेशे स्वाहोरात्रवृत्ते भवति । तुल्याभिरेव घटिकाभि: तिथ्यन्ते चायं नियमो यस्मादर्धचक्रन्तरितौ तदा रविचन्द्रौ भवतोऽन्यत्र काले ऽन्यदञ्चरात्रं रवेरन्यदिनार्धशशिनः तस्माद्वक्त तिथ्यन्तमिति । यदा रविः पूर्वेण स्वधंरात्राद् भवति तदा स्वदिनदलाच्चन्द्रः परिचमतो भवति । तावतीभिरेव घटिकाभिरर्चेचन्तरितो यतः पौर्णमास्यन्ते अतः सर्वमुपपन्नम् । शशि प्रेहले रविग्रहणे च तयोर्लब्धे पृथक्कले एव स्वफलविकलानामागतान धन- कलानां फलंविकलो चासुरेकत्र स्थितेः। मूढऽपि जानाति एकएव नतकालो स्वषक्तं त्राध्युपपन्नम् । यथा स्त्रै स्वाहोरात्रवृत्ते प्रदर्शयेदिति