पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८३ r य श्र =कोयन हा कोज्यानज्यान ’= ई ह ,पक्षयोः समशोधनेन तथा भक्तेन च उन कोज्यान । छेदगमेन २ होय = +अ हा यX२ मम 37 =श= अन्यः समशोधनेन. ज्थन य' +२ अxaxय=२ हा ततो वर्गपूतिकरणेन य-ॐ२ अx हाय +अxहा=२हा' +अxहा'=ह' (अ+२) मूलेन यशxa=हा२/प्र +२

य=हा (w/अ'+२अ

एतेन म.म.पण्डित सुधाकरद्विवेदिनः सूत्राण्यवतरन्ति गत्यन्तरकलाः षष्टिभक्ता । गत्यन्तरं भवेत् । फललिप्ताःस्वहाराप्ता रवीन्द्रश्च फलं क्रमात् ॥ गत्यन्तरं फलवियोगहृतं विघोः प्राक्, स्वे तत्फलेऽन्यसमये युतिहृत् पराख्यम् । भ्राश्विनो विधुकरैविहृता हरस्तन्निघ्नं, परेण भवति ध्रुवसंज्ञकं तत् ॥ स्वीय ध्रुवो नतजकोटिगुणेन हीनो, मव्या नतासु भवया विहृतोऽपरोऽस्य । वर्गात्पदं करयुतादपरो नितं तद्धारघ्न- मेवमिह दण्डमुखं वियोः प्राक् । अस्वे फले रविफला त् स्वफलस्य बाल्ये, हीनान्यथा च सहिते ष्टफलेन नूनम् । तिथ्यन्तदण्डमितिरत्र भवेत्स्फुटा स, प्राक् चेद्विधोर्चनफलाल्पमथात्र सरम् । । तर्हि भूवात् । सनतकोटिगुणादिहान्यः, साध्यो विदा गणितगोलविदा मुदैव । श्री ब्रह्मगुप्तनतकर्म भवेत् सुसूक्ष्ममेव, सकृत् सकलसज्जनरञ्जनायैस् थ् ि ॥ उदयान्तरभुजान्तरादिसंस्करणेन यो हि स्पष्टग्रहः समागच्छति बस्तुत नहिस्सह इति ब्रह्मगुप्तोक्तकर्म पालनेन तत्साधनकर्तृभर्भस्राएंख्य वे