पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ पक्षयोर्लघुरिक्थेन \ • • • य= र+२ (स्प है स• ज्यार+ईस्प' ३ स ज्या २ र+०७:३२, ११ दिसम्बर २०१७ (UTC)०७:३२, ११ दिसम्बर २०१७ (UTC)~~) एवमेव इ=ज्यास । १-इ*

स्प २ सः

= इ इ' +.......................................... + अत उत्थापनेन + क = १ य=र+(इ+फ़े)ज्यार+ज्या २ र+. .. वा ष=के +(इ+इ)ज्याके+इया २ केन......... अत्र (१) समीकरणेन म=के-इ ज्याके, यद्यत्र प्रथमवारं दक्षिणपक्षस्यैखण्डं त्यज्यते तदा म=के, तत उत्थापनेन के,=म+इ• ज्याम अनेन (४) समीकरणमुत्थाप्य जातम् ष=ब+३ ज्याम+(इ+ ी)(म+इ• ज्याम) =म+ई ज्याम+इ. ज्या (म+इ• ज्याम)+ccccccc = म+२ इ• ज्याम+••०००००००००००००००००००००००००............ • , •. ष-म=२ इ• ज्याम अन्यपदत्यागात्। अत्र म मध्यमकेन्द्र, ष स्फुटकेन्द्र, मध्यस्फुटकेन्द्रान्तरं मन्दफलं भवत्यतः मन्दफलम् =२ इ• ज्याम- यद्यत्र २ इ=अन्त्यफलज्या, तथा त्रि= १, तदा ब्रह्मगुप्तोक्तं मृदुदोः फलचापरूपं मन्दफलं नवीनमतेनापि सिद्धम् । अत्रान्त्यफलज्या =२ इन् एतदर्थंमन्यः प्रकारो द्रष्टव्यः तस्वग्रे वक्ष्ये।