पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ ब्राह्मस्फुटसिद्धान्ते एवं मक'• ज्याष=क . ज्याके योगेन मक'=भू' कोज्या 'के,-२ अ• कोज्याके, इ• अ+इ' अ'+ ज्यके• कई = अ• कोज्या के,-२ अ- कोज्याके• इ• अ+इ. अ+ अ' (१-इ). ज्याके, = अ'- कोज्या के, -२ अ• कोब्याके , इ. अ+अ' इ' + (१-इ) ज्या'के, = श्र' (कोज्याके-२कोज्याके इ+इ=इ . ज्या के, "ज्या 'के,) =अ' (कोज्या' के,+ज्याके-२ कोज्याके ने इ+इ* कोज्याके) =अ' (१-इ. कोज्याके) मूलेन मक=g (१-इ- कोज्याके)~..............(२) अथ त्रिकोणगणितेन २ ज्या ष=१-कोज्याष

२ मक ज्या३ ष=मक (१-कोज्याय)

=मक-मक• कज्याष =प्र (१-इ- कोज्याके)-(प्र कोज्याके, -इ -प्र) =प्र (१-इ- कोज्याके,). -(प्र- कोज्याकेट-इ• *) =अ १-इ• कोज्याके-(कोज्याके-इ) =अ {१-इ• कोज्याके,-कोज्याके, +इ} एवं २ कोज्या' देव- मक=मक (१+कोज्याष) =अ (१-इ" कोज्याके+कोज्याने, इ)

ज्या' ष =(१-इ- कोज्याके, कोज्याके,+इ)

→ कोज्या' ३ष १-इ• कोज्याके,+कोज्याके-इ (१+इ) (१-कोज्या के,) (१-इ) (१+कोब्या के.)