पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ ब्रह्मस्फुटसिद्धान्ते इति ब्राह्मसिद्धान्ते वसनाभाष्ये मध्यगत्याख्यो ग्रन्थशतैः सप्तभिः साधैव्र्याख्यातम् । इति ब्राह्मसिद्धान्तवासनाभाष्ये मध्यगत्याख्यो मध्ययोनि बद्ध इति । , वि-भा-ग्रहादीनां युगे कियन्ति भगणमानानि गताहरैणमानानि यानि, दिनवारादेर्थे विचाराःमध्यमग्रहादिसाधनानि यानि, एतदाधेषु विषयेषु आर्याणां (आर्याछन्दसां) त्रिषष्टघ (त्रिषष्टिप्रमिताऽऽर्याछन्दसा) प्रथमो मध्यगतिरध्यायः (मध्यगतिनामकः प्रथमोऽध्यायःमया कृतोऽर्थान्मध्यमतिनामकेऽध्याये कियन्तो विषयाः सन्ति तेषामुल्लेखः कृत इति ॥ ६४ ॥ इति ब्राह्मस्फुटसिद्धान्ते मध्यमाधिकारः प्रथमः ।। अब मध्यमाधिकार के उपसंहर को कहते हैं। हि. भा.-प्रहादियों के युग में जो भगणमान है, गताहर्गणमान जो है, दिन वारादि के जो विचार हैं, और मध्यम ग्रहादि साधन जो है एतदादिक विषयों में तिरसठ आर्याछन्दों के (तिरसठ आर्याछन्द श्लोक द्वारा) मध्यगति नाम का प्रथम अध्याय किया गया अर्थात् मध्यगति नामक अध्याय में कितने विषय हैं उनका उल्लेख किया गया इति ॥६४॥ इति ब्राह्मस्फुटसिद्धान्त में मध्यमाधिकार (प्रथम अधिकार) समाप्त हुआ ।