पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ ब्राह्मस्फुटसिद्धान्ते अत्र विशेषविचारः चैत्रमन्ततो वर्षान्ताव्यवहितपूर्वातिथ्यन्तावधि निरवयवा अधितिथयः इत्येकं खण्डम् । तियन्तामूर्योदयावधि वर्षान्तीयावमघटिका द्वितीयखण्डम् । एवं सूर्योदयाद्वषन्तावधि वर्षान्तीयदिनादिघटिका इति तृतीयं खण्डमिति । खण्डत्रय योगे चैत्रसितादितो वर्षान्तावधि अधिशेषदिनानि सवयवानि । तत्रावमशेषं विशोध्य शेषस्या अति+दिनादिशे स्य शुद्धिसंज्ञा कृता ग्रन्थकृता । इयमेव स्कराचार्यस्यापि । अथ लघ्वहणंणावगमे मध्यमार्कसञ्चारवशाद्वर्षान्तस्य ज्ञानाभावात् चैत्रामान्ततोऽभीष्टदैवसिकतिथ्यन्तावधितिथयो गृह्यन्ते । तत्र चैत्रामान्तवर्षान्तरे यदष्टतिथ्यन्तं मन्यते तत्रेष्टतिथिभ्यः शुद्धेरधिकत्वात् "चैत्रसिताद्यास्तिथयः शुद्धिविहीनाः पृथगुणा रुद्रं’ रित्यादिविधानेनावमानयने विप्रतिपत्तिः संपद्येत । शुद्धेः ऋणगतत्वसिद्धेः। अतस्तदानयनार्थमन्यथा यतते । तथाहि । लघ्वहर्गणानयनेह्याचार्यकृतावमशेषस्वरूपम् = ११ ( इति-शु )+ °Raठीच + " ~ ८०० ० ० ० ० ० ० - ७०३ → अत्र शु<इति कल्प्यते इति-शुः ६६२ वक्षशे ११ शेष ६६००

(१) समीकरणस्वरूपम् = - ----- ७०३

६७२ अत्रापि यदि वक्षरों ३६४११ शे । ६४२ वक्षशे तदाऽ ११ शे स्यप्यर्णगतत्वात् तथा लब्धिरूपाल्पत्वाच्च ३६०० तत्र रूपं प्रक्षिप्य घनमकमवममानं विहितमाचार्येण । ६४२ वक्षशे ११ रौ &६००

धनावममानम्=१+ ७०३

- ६६२ वक्षरों ७०३ + &६०० ११ ॥ ७०३