पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ब्राह्मस्फुटसिद्धान्ते शेभ्यो विकलं सद्दिनानि शुद्धिर्भवत्यर्थादधिशेषतिथयः क्षयशेषरहिताः सरयः शुद्धिसंज्ञकं भवतीति ॥ ४१ ॥

        अत्रोपपत्तिः 

एकस्मिन् वर्षे सावनदिनानि=३६५।१५।३०।२२।३०=३६५+ एकवर्षसम्बन्धिदिनाद्यस्। एकस्मिन् वर्षे क्षयाहाद्यम् =५।४८।२२।७।३०=५+

एकवर्षसमम्बन्धिघट्यादि
         द्वयोयौगेन

एकस्मिन् वर्षे चान्द्राहाः = ३७१।३।५२।३०=३७०+एकवर्षसंदिनादि+एकवर्षेसम्बन्धिघट्यादि एकस्मिन् वर्षे सौराहाः =३६० =३६०

         अनयोरन्तरेण

एकस्मिन् वर्षेऽधिदिनानि =११।३।५२।३० = १०+एकवर्षसंदिनादि+एकवर्षसम्बन्धिक्षयाहादि

         ततोऽनुपातेन

गताधिमासाः=१ वर्ष सं अधिदिनxगतवर्षे ÷ १ वर्षे X३० =(१०+एकवर्षसंदिनादि+एकवर्षे सम्बन्धिक्षयाहादि) गतवर्ष ÷ ३० =१०गव+एकवर्षसंदिनादिxगव+एकवसंक्षयाहादिX गव ÷ ३० =१० गव+गतवर्ष सं दिनादि+गतवर्षसंक्षयाहादि ÷ ३० अत्र अधिशेषे–वर्षान्तक्षयघटी=शुद्धिरिति परिभाषितमत उपपन्नमाचार्योक्तमिति ।। ४१ ॥

  अब वर्षादि में अधिमासानयन करते हैं

हि.भा.-पूवंसाधित दिनादि-क्षयाहादि और दशगुणित गतवर्षों के योग को तीस से भाग देने से अधिमास होता है, दिनांश (अवमदिनांश ) से जो शेष रहता है