पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ ब्राह्मस्फुटसिद्धान्ते कल्पना कृता साति शोभनास्माकं न प्रतिभाति भुवो निम्नोन्नतत्वात् । इष्टरेखस्थ देशान्तरयोजनानां सम्यग् परिज्ञानाच महापर्वताद्यन्तरित्वाच्च, पथो वक्रत्वं यतः संभवति, लोकप्रसिद्धेरनेकांतिकत्वाच्च तस्माद्देशान्तरयोजनैज्ञfतेरेव कर्म कर्तव्यम् । देशान्तररेखा च योजने लिखे प्रथते । उज्जयिनीरोहीतककुरुयमुनाहिमनिवासिमरूणां देशान्तरं न कार्यम् । तल्लेखामध्यस्थत्वात् । अत्राचार्येणापि दृशग्रहणयोरन्तरा देशान्तरयोजनानयनमभिहितम् । ग्रहणोत्तरे यत्तदपि अस्माकं न प्रतिभाति । यतस्तिथ्यन्तचलनं बहुप्रकारमिति । एवं तावकल्पगताहर्गणेन ग्रहानयन- मभिहितम् ॥३६॥ वि. भा-भूपरिधिः खखखशराः ५००० रेखदेशस्वदेशयोरक्षांश- न्तरेण गुणिता भगणांशं ३६० मॅक्ता सन्तो यत्फलं ( लब्धं ) तद्वर्गहीना देशा न्त रस्य ( योजनात्मकस्य रेखास्वदेशयोरन्तरस्य ) कृतिः ( वर्गः ) शेषस्य पदेन ( मूलेन ) गुण भुक्तिः ( ग्रहगतिः ) भूपरिधिहृता ( स्पष्टभूपरिधिभक्ता ) कलादिलब्धं यत्तत् उज्जयिनीयास्योत्तररेखायाः पूर्वदेशे मध्यग्रहे स्फुटगृहे वा ऋणं काय , उज्जयिनीयाम्योत्तररेखायाः पश्चात् ( पश्चिमदेशे ) मध्यमग्रहै स्फुटगृहे वा धनं कार्यम् । पदात् षष्ट्या गुणव् भूपरिधिहृतात् ( स्पष्टभूपरिधि भक्तात् ) लब्धं घटिकामकं फलं ग्रह तिथावृणं धनं कार्यमिति ॥३७-३८-३६॥ अत्रोपपत्ति यदि व्यासमानम्=१५८१ तदा व्यासवर्गाद्दशगुणात्पदं भूपरिधिर्भ वेदिति सूर्यसिद्धान्तोक्त्या भूपरिधिमान ५००० मागच्छति ब्रह्मगुप्तमते । श्रु-ख-ल-नि न श्रु=स्वयाम्योत्तरवृत्तम् । धु, छं ध्रुवौ, ख=स्वखस्वस्तिकम्, नि= स्वनिरक्षखस्वस्तिकम् । धू-रे नृ= लङ्का याम्योत्तरवृत्ते रे कोऽपि रेखादेशः। नि-स- नि'=नाडीवृत्तम् । रे-ल=नाडीवृत्तसमा ॐ नान्तरं लघुवृत्तम् । ल-नि= तद्रेखदेशा क्षांश सम्बन्धीनि योजनानि । यदि भग णांशंभूपरिधियोजनानि लभ्यन्ते तदा ‘के स्वाक्षांचैः किमित्यनुपातेन स्वदेशाक्षांश- भूप योजनानि_ ¥अक्षांश एवमेव यदि ३६ भृगणांशंभूपरिधियोजनानि लभ्यन्ते तदा रेखदेशक्षांशैः किमित्यनुपातेन