पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

arc ^rrf^r i feNsr^ s$f?r:=^, £q- : = ? , <?rts % f>w «rra- ^ I fr=?, g#=?o, ^=c % tnr iftvm star 1 1 <rsr fpr fifa *r stfte if ?^%OTTO r ^

                                  उदाहरणानि

ततो भावनाथं न्यासः क=१, ज्ये= १०, क्षे=८

              क=१, ज्ये= १०, क्षे=८
      वत्राभ्यासौ ज्येष्टलध्वोस्तदैक्यम्य्त्यादि भास्करोत्त्क या कनिष्टम्=२०, ज्येष्ठम्=१९२, क्षे=६४, तत् इष्टवगंह्रुत: क्षेप इत्यादिनेष्टं = प्रकल्प्य जाता: कनिष्ठज्येष्ठक्षेपाः, कनिष्ठम्=४, ज्येष्ठम्=२४, क्षेपः=१, भावनार्थं न्यासः क= ४, ज्ये =१४, क्षे =१
          क= ४, ज्ये = १४, क्षे=१ ततः समासभावनाय क= १२०, ज्ये-११५१, क्षे=१,

ततः कुट्टकेनेष्ट्दिनेहगण: स्यादिति । द्वितीयप्रशने प्रकृतिः = १३, क्षेपः=१, 'तदेष्टं हस्वं तस्य वर्गं' इत्यादि भास्करोक्त्या कनिज्येष्ठक्षेपाः=क=१, ज्ये= ९, क्षे = -२, भावनार्थं न्यासः क्=१, ज्ये= ९, क्षे= -२ क= १, ज्ये= ९, क्षे= -२ ततः समासभावनया कनिष्ठज्येष्ठ क्षेपाः क= १८, ज्ये= १६४, क्षे = ४ अत्रेष्टं = २ प्रकल्प्य 'इष्टवर्गह्रुतः क्षेप' इत्यादिना रूपक्षेपे कनिष्ठज्येष्ठक्षेपाः क=१, ज्ये=८२, क्षे =१ एवं भावनयाऽ नेकवा कनिष्ठज्येष्ठे भवतः । स्रुतः कलाशेषमानम्=१, ततः कुट्टकेनेषटदिनेवऽहगंयए भवेदिति ॥७५॥

                     श्रब उदाहरणे को कहते हैं।
                     पहले वगं प्रकृति हके उदाहरण कहते हैं ।
 हि: भा : - राशिशेषवर्गं को ६२ से गुणा कर एक जोडने से जो होता है उसको वा कला शेष वर्गं को तिरासी ८६ से गुणाकर एक जोडने से जो जो होता है उसके वर्गं को बेधदिन में वर्षं पर्यन्तं करते हुए व्यक्ति गणक हैं इति ॥ १६५ ॥


प्रथमप्रश्ण में प्रकृति = ३२, क्षेप = १, तव 'इष्ठं हृस्वं तस्य वर्ग: प्रकृत्या क्षुणः' इत्यादि भास्करोक्त सूत्र से कनिष्ठ क=१, ज्येष्ठ= ज्ये=१०, क्षपं = क्षे= ८ श्रव भावना के लिये न्यास करते हैं

                     क= १ , ज्ये= १०, क्षे=८
                      क=१, ज्ये= १०, क्षे=८


'वज्राभ्यासे ज्येष्ठमध्वोस्तदेवयं' इत्यादि भास्करोक्त सूत्र से क्=१०, ज्ये= १९२, क्षे=६५, श्रव इष्ट =८ कल्पना कर 'इष्टवर्गं हृतः क्षेपः' इत्यादि भास्क्रोक्त सूत्र से क=१०, ज्ये=१६२, क्षे = ६४, श्रव इष्ट =८ कल्पना कर 'इष्टवर्गं हृतः क्षेपः' इत्यादि भास्करोक्त सूत्र से क= ५, ज्ये=२४, क्षे=१, पुनः भावना के लिये न्यास क=५,ज्ये= १४, क्षे=१

       क=५, ज्ये=१४, क्षे=१

समास भावना से क= १२०, ज्ये=११५१, क्षे=, श्रतः राशि शेष मान = , भावना से राशि शेष श्रनेकधा होता हैं। तव कुट्टक विधि से श्रभीष्ट दिना में श्रहगणा सुगमता ही से होता हैं। द्वितीय प्रश्ण में प्रकृति = ८३म, क्षे=१, तव 'इष्टं हृस्वं तस्य वर्गः' इत्यादि