पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

^ ^ST^ % ^tcTT | ^ ^ 7^ *FT PFT gtr tft 5^ | S% II W W= .*. ^ =*V9=<pr I T=?o, T=^«> 5fa II ^? II -4^Pd 3Tf?r ^rr% sERHTftr i ^2Frf *<JjmuiiHf *uf*ww ^TffT fa;r^#TgTfa f^rr d^Riici^Mr" ^rr% i nwr ^rrRir (oAitbiHi) ^rafNr i fSRf ^TsrcntuHt ^rrf^r^^^R 52-

  • rtc^ "^F?r * ftW*f TOffafafa" sfanrW '^^if

१२३६ ब्राह्मस्फुटसिद्धान्ते

   को घटाने से नव्वे होता है तब एक वर्ष पर्यन्त सूर्य का साधन करते हुये भी वह गणक है इति ॥ ६१
     यहां कल्पना करते हैं राशि प्रमाण = य। अंश प्रमाण = र, तब प्रश्नानुसार य.र‌-३ य-४ र=९० दोनों पक्षों में ३ य+४ र जोङने से य.र=९०+३ य+४ र तब 'वर्णाङ्काहतिरूपॅक्य' मित्यादि भास्करोक्त सूत्र से वर्णाङ्काहतिरूपॅक्य =३*४+९० =१०२, इष्ट =६ ∴ १०२/६ = १७ = फल। अत: य=१०, र=२० इति ॥ ६१॥
                     इदानीं भाविते प्रकारान्तरमाह ।
           भावितके यदूघातो विनष्टवर्णोन तत्प्रमाणानि ।
           कृत्वेष्टानि तदाहतवर्णोक्यं भवति रूपाणि ॥ ६२॥
           वर्णप्रमाणभावितघातो भवतीष्टवर्णासङ्ख्यॅवम् ।
           सिध्यति विनाऽपि भावितसमकरणात् किं कृतं तदत: ॥६३॥
      सु. भा. - भावितके भावितसमीकरणो येषां वर्णोनां घातो (यद्घात:) ऽस्ति। तत्प्रमाणानि विनष्टवर्णोनेष्टानि कृत्वा तदाहतवर्णोक्यं रूपाणि भवति। एकवर्णमपहाय परेषां मानानीष्टानि प्रकल्प्य तदाहतानां वर्णगुणकानामॅक्यं यद्र्वति तानि रूपाणि व्यक्तानि भवन्ति। इष्टानां वर्णप्रमाणानां भावितस्य

भावितगुणकस्य च घात इष्टविमुक्तवर्णसंख्या भवति। एवं भावितसमकरणाद्र भावितसमीकरणाद्विनापि वर्णमानं सिध्यति। अतस्तत् पूर्वं कृतं भावितं किं किमर्थं कार्यमिति रोष:। 'मुक्त् वेष्टवर्णं सुधिया परेषां कल्प्यानि मानानि तथेप्सितानि' इत्यादिभास्करोक्तमेतदनुरूपमेव।

      अत्रोपपत्तिश्चेष्टकल्पितमानानामुत्थापनेन स्फुता ॥६२-६३॥
      वि.भा.‌- भावितके (‌भावितसमीकरणो) येषां वर्णानां घातोऽस्ति तत्प्रमाणानि विनष्टवर्णोनेष्टानि कृत्वा तद् गुणितवर्णोक्यं रूपाणि भवति। एकवर्णं त्यक्त् वा परेषां मानानीष्टानि प्रकल्प्य वर्णगुणानामॅक्यं यद् भवति तानि रूपाणि (व्यक्तानि) भवन्ति। इष्टानां वर्णप्रमाणानां भावितगुणकस्य घात इष्ट विमुक्तवर्णसङ्ख्या भवति। एवं भावितसमीकरणाद्विनाऽपि वर्णमानं सिध्यति, अतस्तत् "पूर्वं कृतं भावितं किमर्तं करणीयमिति" बीजगणिते 'मुक्त् वेष्टवर्णंसुधिया परेषां कल्प्यानि मानानि यथेप्सितानि। तथा भवेद् भावितंभङ्ग एवं स्यादाद्दबीजक्रिययेष्टसिद्धि:' भास्करोक्तमिदमाचार्योक्तानुरूपमेवास्तीति॥६३॥
  
                      इति भावितबीजम्