पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तर्ककाण्डः 133 निषेधरूपम् । एकरूपं विचिमात्ररूपमित्यर्थः । किंच येन वादिना । 46-4 . सर्वव्यवच्छेदा निराकृताः, तेन रजतादिव्यवच्छेदोऽपि पक्षीकृतः; न च पक्षेणैव व्यभिचारो युक्त इत्याह अपि ‘चेति । अथ रजतादिव्यवच्छेदो लोके सिद्ध इति तेन व्यभिचार उच्यते, ततो गवाश्वादीनामन्योन्य- व्यवच्छेद य नेिराकार्यत्वेन पक्षीकृतः स किं न लोकसिद्धः? अतरते- नैव व्यभिचारः र्क नोच्यते ? स चेद्विचर्यमाणो न घटते, तथा रजतादिव्यवच्छेदोऽपीति लोकसिद्धिरकिंचित्करैवेत्यभिप्रायेणाह –सिद्धः स इति । मतान्तरमाह- -यस्विति । एकस्य नीलस्य विचिनलेकसत्तादर्शनमेवा- न्यस्य पीतादेर्यवच्छेदः; न तु प्रत्यक्षे व्यापारद्वयमस्ति, येन कम यौगपद्य वा स्यात् । अतस्तयोरसंभवेऽपि तिष्ठं प्रत्यक्षस्य निषङ्गत्वमिति कथमुच्यते न निषेद्’ इति ? सिद्धं च निषेतृत्वेन भेदविषयत्वात् प्रत्यक्षस्याम्नायविरोद्धत्वमिति भावः । एतदेव विवृणते - तथा हीति । नीलनिर्विकल्पकदर्शनं हि पीतादिविविक्तानियतनील/कारमुत्पन्नम्; न पुनः पीताद्यविविक्तनीलाकारम् । अतस्तद्यथैव नीलं रूप विदधाति, तथैव नीलाककप्रतिनियमात् ततोऽन्यत् व्यवच्छिनत्ति । तेन विधिरेवनीलव्यव च्छेद इति भावः । ननु “ इदं नीलम् ’ इत्यन्यदेव नीलज्ञानम् ; अन्यच्च 'नेदमनीलश्’ इति प्रसिद्धम् ; अतः कथं नीलज्ञानमेवालव्यवच्छेद इत्याशङ्कयाह--तदिति । तस्य निर्विकल्पकदर्शनस्य यत्सामयै नियतैका- कारत्वं तेनानादिवासनावशात् प्रतिभावितीौ जनितैौ इदम्, नेदम्’ इति । विकल्प भावाभावव्यवहारं प्रवर्तयत - इत्यर्थः । एतदुक्तं भवति--सत्यं ज्ञानद्वयमिदम ; सविकल्पकं तु तत् । यतु निर्विकल्पकं तयोर्मुलभूतं तत्प्रत्यक्षम् । तत्र च बयमेकविधिरेवान्यव्यवच्छेद इति ब्रूम इति । कस्मात्पुनरेवं विकल्प्यत इत्यत आह--न हीति । अन्यसंसर्गेऽस्यास्ती त्यन्यसंसर्प, अन्यसंखरि न भवतीत्यनन्यसंसर्गि; एतञ्च . एकारप्रति निययात्’ कस्य स्विLतथा च वक्ष्यति- ‘नत्प्रतिनियमो हि ततो- ऽन्वयः ” इति ।