पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

106 अयनादभिव्यज्यत इवेत्यदोष इत्यर्थः । एतदुक्तं भवति--तिरोधानमभि- व्यक्तिः प्रयनापेक्षा चेति त्रितयमप्येदात्मनो न ताचिकम् ; अपि तु अविद्या भ्रम एव ; तवतस्तु नात्मा तिरोहितो न च नित्याभिव्यक्त- खभवत्वादमिव्यज्यते, न च प्रयत्नमपेक्षत इति । एवम् ‘आम्नायतः प्रसिद्धिम्' इत्यादिना बलसिड प्रमाणमुक्त्वा अधुन तप्रमेयस्य ब्रह्मणः स्वरूपमाह –संहृतेति । कोळाथं विवृणोति यत इति । अन्यैर्बक्षविद्भिरिति पूजार्थम् , न स्वमन्त्रै पर्युदसितुम् । संहृता उपसंहत अखिल भेदा विशेषा यस्मिन् स संहताखिलभेदः । सामान्यात्मा सामान्यस्वभावः, स आत्मा वर्णितः । यथा हेम कठझादि भेदानां विशेषाणामुपसंहारेण चितं निरूपितं तेषां कटकादि भेदानां सामान्यं तथेयर्थः । पारिहार्ये फटकमुच्यते । स एष महान् ” इत्यादिना जलविद्यमियुक्तग्रन्थं पठति । यद्विशेषापोडारेण प्रतीयते, तद्विशेषवत्; यच्च विशेषवत् तत् सामान्यम् , यथा सुवर्णतवम् : आत्म तत्त्वमपि “ स एष नेति नेति ” इति सर्वविशेषापोद्धरेण प्रतीयते तस्मात् तंदपि विशेषापोद्धारेण प्रतीयमानत्वात् सामान्यमिति तात्पर्यार्थः । KB श्लोकमन्यथा व्याचष्टे-ये वेति । यदि निर्विशेषं यत् तत् सामान्यं न भवेदिति निर्विशेषस्यासामान्यरूपता साध्यते, ततः सिद्धसाधनम् ; अस्माकमप्यद्वयवादिनां वियदादिविशेषाणामभावे वस्तुच्या नत्मतवसामा- न्यमिष्टम् । कथं तर्हि प्रक्षवादिभिः सामान्यमुक्तमत आह--सामान्यं तुक्तमुपचारत इति । ननु कुतश्चित् साधारणाद्धर्मादुपचारो भवति ; यथा तीव्रत्वादमिशब्दस्य माणवकं ; तदत्र कुतो धर्मादुपचार इत्यत आह विशेषेति । सुवर्णदी प्रसिद्धात् सामान्यस्य घर्मात्. विशेषप्रत्यस्तमयमुखेन निरूप्यमाणस्यादामानि साधारणादुपचर इत्यर्थः । अस्मिन् व्याख्याने प्रसिद्ध सुवर्णतस्वसामान्यसादृश्यप्रदर्शनार्थोऽयं योक इति द्रष्टव्यम् । अथ निर्विशेषं यत्सामान्यं परैरिष्टं तन्न भवेत्, निर्विशेषत्वात् शशविषाणव विति तस्याभाव एव साध्यते ; ततो विशेषेरेव हेतोः व्यभिचारोऽनैकान्ति