पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

102 ब्रक्षसिडिब्याख्यं व्यज्यते यथा यथा च तथा तथा सा विद्या शत्रं शीघ्रतरं च ; तदभावो विशेषभावः साधनापचयो भवति, तथा तथा चिरेण चिरतरेण च यज्यत एतदुक्तं -- सा इत्यर्थः । भवति केवलभ्यासश्चिरतरेण विद्यामभिव्यनक्ति, यज्ञादिष्वेकैकसहितः शीघ्रम् ; सर्वसहितः शीघ्रतरमिति । एतदेव सूत्रकारवचनेन द्रढयति--तदुक्तमिति । सूत्रार्थमाह--एष इति । कर्मभिर्विनाप्यभ्यासलम्यायामपि कर्माण्यपेक्ष्यन्ते विद्यायाम्, “ यदोन ” इति श्रवणादित्यर्थः । यथान्तरेणेति निगदव्याख्यातो दृष्टान्तार्थः । सत्यं " । श्रुते अत्र चोदयति---नन्विति । “ ज्ञानमनन्तम् इति विशुद्धानसभाव ब्रह्मा, विद्यापि चाभ्यासलभ्या विशुद्धज्ञानखभावैव ; अतो ज्यैव सा, न ब्रह्मणोऽन्या; दैतप्रसङ्गाच्च । ब्रह्म च नित्यम्; अत एवाकार्यम्; तत्र तस्मिन् सति तत्र च नित्याकार्यखभावे ब्रह्मणि कथं किंचित् यज्ञाद्यपेक्ष्येत ? हि चाङ्गमपेक्षते, कार्यं साधने तदनुग्राहकं नाकार्यमिति भावः । परिहरति--उच्यत इति । उप समीपे धीयते घार्यते इत्युपधानं जपाकुसुमादि, तेन तिरोहितं शुक्रूपं यस्य स स्फटिक मणिरकार्योऽप्युपधानस्य जपादेरपकर्षणमपनयनमपेक्षते शुक्कुरूपस्य व्यक्तये यथा , तया अकार्यमएि बश अविद्यातिरोहितखरूपाभिव्यक्तये यज्ञादी नपेक्षत इत्यर्थः । यद्यपि स्फट्किर्माणिः कार्यःतथापि तद्यापारकाय न भवतीत्येतावतैव साम्यम् _। ननु क्षणिकाः सर्वमावाः ; तेनाग्निसंनिधानादिव काष्ठस्य जपाद्युपाधिसंनिधानात् स्फटिकस्य पूर्वरूपं नष्टम् , अन्यदुत्पत्रम् ; उपाधेरपगमे च पुनरन्यदेव शुक्छं रूपमुत्पन्नम् तेन कार्यमेव शुद्धे रूपमुपाध्यापकर्षणमपेक्षते, नाकार्यमिति विषमो दृष्टान्त इत्याशङ्कयाह न हीति । कस्मापुनरेवं न भवतीत्याह--न हीति । अनेकैर्वसभागै- विंसदृशैलहितस्फटिकक्षणैर्यवहितस्य लोहितक्षणेभ्यः पूव यः शुष्क- क्षणः तसभागस्य तसदृशस्य . शुक्रक्षणस्य पुनरुत्पत्तिरकस्मा। त कारणं विना न संभवतीत्यर्थः । ननु पूर्वक्षण एवोत्तरस्य हेतुः; तत्क यमकस्मादित्युच्यते ? उच्यते-यस्ताबदनन्तरो लोहितक्षणः स न शुद्धे क्षणमारभते, विसदृशत्वात्; सइशारम्भको हि पूर्वक्षणः तथा हि घट्क्षणो घटमारभते, न पटम् । ननु विसडशमप्यारक्षते, यथा काष्ठ