पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मकाण्ड B1 वावेत्युक्तोत्तरत्वात् ; शुक्तिरूप्यं हि न शुक्तेर्भिन्नमभिन्न भिन्नामिनं वा घटते । तस्मादस्ति प्रकारान्तरसंभव इति । सर्वसूरीकृस्येपसंहरति--तस्मादिति । इयं चेदृशी सवैरेव वादिभिरभ्युपेया; तेन न वयमेवोपालभ्या इति युक्तिबलेन सर्वानभ्युपगमयति--सर्वेति । एतदेव प्रपञ्चयति-तथा हीति । सर्वशून्य बादिनां माध्यमिकानां यदृशं जगद्दश्यते तादृशं चेत् सत् , ततः परमार्थ स्वान्नाविद्या ; अथात्यन्तमसत् , ततः खपुष्पवन् व्यवहारपुं न स्यानL ; नवभासेत । तथा ज्ञानमात्रवादिनो योगाचारस्य ब|द्यार्थवभासानपदवात्तथा सत्वे नाथपह्नवः स्यात्; अत्यन्त सर्वं वपुष्पवद्व्यवहाराङ्गत्वम् । बाह्याथे वादिनोऽपि पतञ्जलेः / अनित्याशुचिदुःखानात्मसु नित्यशुचिसुग्वात्मबुद्धि- रविद्या " इतीयं नित्यादिबुद्धिर्मिथ्येष्टा ; सा प्रतिभासमाननित्यत्वाद्यर्यस्य सत्यत्वे न मिथ्या स्यात्; असत्यत्वे न तन्निबन्धनो व्यवहारः स्यात् ; अतः संवैरानिर्वचनीयैवाविद्याभ्युपेतव्येत्यर्थः । ननु शुक्तिरजतादिविभ्रमे रजत मसत्, न तु तज्ज्ञानम् ; तच्चाविद्या ; अतः सत्येव सा ; कथमनिर्वचनी यता? इति चोदयति - स्यादेतदिति सिद्धान्ती त्वाह--नैतदिति । असत्यव भासमानेऽर्थे तदवभासोऽपि सस्यत्वेन दुर्निरूपः; किं त्ववभासमात्रं सत्यं स्यात्; तदवभास इत्यपि भ्रान्तिरेव ; तस्यैवाभावात् ; न केवलमर्थःअपि त्वर्थमासोऽपीत्यर्थः । एतदुक्तं स्यात्--अर्थानुबन्धरहितमनुभवमात्रं नो नित्यं सदेव; तस्य च भ्रान्तिनाथांनुबन्धनावद्यत्वम्, न स्वतः; असत्यथोनुबन्धरूपेण न सतीति खतः सत्यपि ‘न सती’ इत्युच्यत इति । एवमनिर्वचनीयत्वमाक्षिप्तं सम घाय पुनरुपसंहरति- तस्मादेत। तदेव द्रढयति-अत इति । कुत इत्याह खभावाहनादिति । यद्यविद्या सत्स्वभावा स्यात्, न स्वभवं जदग्नि- रिवौष्ण्यम् । न च तथाभूतस्यान्यथाभावःअन्यथाभूतस्य चान्यथामावे नवस्था स्यात; अत न बाधकज्ञानेनान्यथाक्रियेत । अथासती, ततः खत एव निवृत्तत्वान्न तेन निवर्यंतेत्यर्थः । एवमनिर्वचनीयत्वमविद्यायाः प्रतिष्ठाप्य सवे हैंतापत्तिः, असभ्वे ब्रह्मस्वभावत्वे च निवर्तनीयाभावः’ इति परोक्तं दोषद्वयं परिहरति-एवमिति । इदानीं कस्याविद्येति यदुक्तं तदनुभाष्य तत्रोत्तरमह-यच्विति । अत्र परश्वोदयति---नन्विति । ब्रह्मणश्च नाविद्या, विद्यास्वभावत्वादिति भावः ।