पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
23
बक्षप्तिडकारकानुक्रमणिका

उत्पादस्थितिमङ्गनम्,पू

उपासनविधानं स्यात्,उ

उपेक्षामपि हि फलम्,पू

एकक्रियाविशेषेण,पू

एकत्वमविरोधेन,पू

एकत्वमव स्मरतःउ

एकशब्दप्रवृत्तिस्तु,पू

एकस्यास्तु महिम,पू

एकस्यैवैष महिमा,उ

एतच्चात्र भवेद्युक्तम्,उ

एव न मयता सत्त,पू

एषा वेदान्ततवपू

ऐकात्म्यबुद्धेर्भागे चेत्,पू

कथं नु विध्यधीनत्वम्,उनले

कर्तव्यता न दृष्टार्थं,पू

मवपापगमःउ

कस्मान्न शब्दबोधोऽपि,उ

कस्मिश्चिदर्थे विज्ञाते,उ

कस्य चिवर्पणं तुल्यम्,उ

कारण जायत इदम्,पू

किंचित्सादृश्यतो हि,उ ।

स्यात्

किं तु कार्यव्यपेक्षस्य, पू

किमायाते विधेः सापि, उ

पुट. काण्ड. कारिका २. 68 2 24 153 181 185 50 64 18 13a 38 12 81 B2 54 149 3 170 36 159 4 12 64 19 1023 7४ 152 3 177 114 98 104 8 $1 158 4 148 3 15४ 99 70 140 3 180 114 99 84 3A