पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
126
ब्रह्मसिद्धिः

परस्परतो वा' व्यावृत्तानि कांनिचिद्वस्तूनि प्रतिबिम्बानि ; बिम्बोपादानं @ तज्ञाना निर्भातमात्रम् ; तथा न वर्षेभ्यः पदवाक्यप्रकरणादीनि कानिचि इस्तूनि सन्ति, तदुपादानमात्रत्वात्कल्पनायाः ‘वर्षेभ्यः पदानि निष्प यन्ते, पदेभ्यो वाक्यम्' इत्युच्यते । अपि च स्वमेऽपि वृष्टिं भ्रूयते न तत्र रथा न रथयोगा न पन्थानो भवन्ति, अथ रथान् रथयोगान्, पयः सृजते ” इति ; तद्वदेषा स्यात् , अन्यपरत्वात्; खयमेव ( 10 वाचा रमणं विकारो नामधेयम्” इति विकारासत्यतया न पारमार्थिकीत्युक्तम् ।

ऐश्वर्यमृतिष्वपि सगुणविद्याविपाकोऽयं श्रूयते – 6 1 °स सः एकधा भवति त्रिधा भवति। 3 1"सर्वांश्च कामानाप्नोति ” A4 16स खराड् भवति ” इति, न तु मोक्ष; स हि निरुपाधिबलविद्यानिमित्त एव । यदपेि कचिदपुनराश्चात्ति भवणम् तस्यापि द्वयी गतिव्यख्यातेत्येकं दर्शनम्

अन्ये तु मन्यन्ते--आवभूतबह्मरूप ब्रह्मणः सर्वास्मत्वात् सर्वेशितुं० त्वाच्च सर्वोपभोगानां च भोक्तृत्वात् तदानन्दमात्रा"रूपत्वाद्देवयानन्दानां ""स सर्वाश्च लोकानाप्नोति सर्वांश्च कामान् ” ५ स खराड् भवति " इति तस्य तत्संकीर्तनं ब्रह्मरूपाविर्भावलक्षणमोक्षप्रशंसार्थम् । ननु सर्वात्मत्वेन सर्वक माषांती सर्वशोकमोहाद्याप्तिरपि स्यात्; न, “तेषामब्रह्मरूपत्वात् अविद्याध्यस्त वात्; ज्ञानैश्वर्यानन्दभोगास्तु ब्रह्मणो रूपम्_ , " ”विज्ञानमानन्दं बल "

"नान्योऽतोऽस्ति द्रष्ट | °एतस्यैवानन्दस्पान्यानि भूतानि मात्रांमुपजी


1 Bomitoवा.

2 c omits वस्तूने.

3 0 adda च.

4 तु त-A.

5 पढ़े-A and B.

6 त=Aand B.

7 A and B omit आपे

8 Brh. 4-3-10,

9 च—B.

10 Ghand. 8-1-4.

11 सत्यता--O.

12 D -4

13 c adde इति.

14 Ohind. 8-1-1.

15 Chand. 7-25-2.

16 A and Bomit e.

17 मात्र- -B and O.

18 Chand. 8-1-1; सर्वान् लोकान् -A and B.

19 A and B add च

20 एतेष-4 and E.

21 Brh. 8-2-28-५.

22 B¢h. 3-7-28.