पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
73
तर्ककाण्डः

इति ; तदसत्; त्यावृत्तस्वभावस्य तदग्रहे ग्रहणमेव 'हि न स्यात् । अथ निश्चयप्रत्यक्षयरत्मभेददनश्चयात्; तदसत्, उभयरूपव्यवहारदर्शनात् । तथा हि-- कलाक्ष्यां गोतामान्यनिबन्धनश्च व्यवहार गवान्तरव्यवृत्तिश्च दृश्यते ; न च गवन्तरव्यावृत्तेरनिश्चये स युज्यते । अथैकार्थक्रियाकारि; त्वादतक्रियाकारिख्यावृत्तेस्तुल्यत्वात् ; तदप्यसांप्रतम् , अर्थक्रियाणामपि भेदादतकियाकारिख्षावृत्तेस्तुल्यत्वायोगात्; नैकसाध्यान्यस्यार्थक्रिया, येना तत्कारिव्यावृत्तिस्तुल्या स्यात्। वस्तुस्वभावश्च व्यावृत्तिः प्रतिवस्तु भेदान्न तुल्या । अथास्वभावाः, तेषां कथं तुझ्या ? अथानादिवासनोपादानो न वस्तु- गतविशेषापेक्षः; तदष्ययुक्तम् नियमात् ; कासुचिदेव हि व्यक्तिषु कश्चि देवभेदावभासः. स वासनामात्रोपादानवे न युज्यते । तस्मात् प्रकृत्येव केचित् कस्यचिद भेदावमर्शस्य योग्याः केचिन्नेति वभावविपरीता भावानां सामथ्र्यातिशयाः कल्पयितव्याः; तथा सत्येवं गौरवात् कल्पनायाःएकस्यै- वास्तु माहात्म्यं यदेकोऽयं नानैव भासते, लघुत्वात् कल्पनायाः; न तु भिन्नानां ते सामथ्र्यातिशयाः, यदमी अभिन्न इवावभासन्ते ।

भेदव्यवहाराश्च यथावभासं भेदवादिनामिवादव्यवहारा उपपद्यन्ते तथा हि- आत्यन्तिकभेदवादिनां यथावभासमभेदव्यवहारः, न यथावस्तु संसर्गवादिनामापि सामान्यस्यार्थान्तरत्वाद्यथावभासमेव भेदेष्वभेदव्यवहारः । येऽप्यनर्थान्तरवादिनः तेषामपेि शबलत्वाद्वस्तुनस्तस्य चानन्वयात् यथाव- भासमे"घभयव्यवहारः ; न वस्त्वनुपातीति दर्शितमिति ।

यथानुवृत्तव्यवहारसिद्धि : यथावभासं कथयन्ति बाद्याः ।
तथैव भेदव्यवहारयोगं वदन्ति वेदान्तविवेकभाजः ३३ ॥

इति श्रीमन्मण्डनमिश्नविरचितायां ब्रह्मसिद्ध

तर्ककाण्डः समाप्तः ।


1 B and comi+ हि

2 त–A

3 अन्या A and B

4 omit भेदा

5 संसर्गानामापः-R

6 मेव इयर A and B

7 B and c add इति

8 श्रीमण्डनमिश्रकृतौ A and C

9 कण्ठं समाप्तम-B

10 द्वितीयः-—A