पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
68
ब्रह्मसिद्धिः

यस्यां वस्तुनो वस्वन्सरेऽन्वयादद्वैतम् । सर्वथा येन विशेषेणायमश्वद्वस्तु व्यवस्थापयंत्यन्यत्, तद्दिशयुजस्तु तस्यानन्वयाद्ददः ; अथानन्वय- दोषान्न विशेषमाश्रयाति, अभेदवाद इति न द्वैताद्वैतकल्पनोपपद्यत इति ।

द्रव्यपर्यायार्थकानां नय एतेन वारितः ।
तेषामपि द्रव्यनयः पर्यायनय एव वा ॥ २३ ॥

येऽपि--द्रव्यं नित्यं मृत्सुवर्णादि ; तस्य च ' घटरुचकदयः पर्याया विशेषाल्या अपायन उपायिनश्वव्यातिरेकः ; न च ते द्रव्यमेव, तस्य स्थितिमवात्; न च ततोऽत्यन्तं व्यावर्तन्ते, भेदेनानुपलब्धेः; द्रव्यस्यैव रुचकादिरूपेण प्रत्ययात् । एवं द्रव्यपर्यायरूपं वस्तु । ‘अथ द्रव्यमेव स्यात्, वर्धमानकभट्टेन रुचकक्रियायां न किंचिदुत्पनं नष्टं वेति प्रीति- शोफौ तदर्थिनोर्न स्याताम् । अथ तु पर्यायमात्रम् , मार्थिनो मध्यस्थता न स्यात्; पर्यायमात्रे हि हेतिं हेम्नो विनाशात् पययविनाशे कथं मध्यस्थता? उपादे वा ? तस्माद्व्यपर्यायरूपत्वाद्वस्तुन उत्पत्तिस्थितिमङ्गा- नामेकत्र संभव द्रव्यरूपस्थितेर्माध्यस्थ्यम् , पर्याययोरुत्पत्तिविनाशम्यां प्रीति शोकाववकरुपेते इति मन्यन्ते ; तनीतिरप्यनेनैव निराकृता प्रकारेण । तथा हि--तेषामपि वस्तुनो वस्त्वन्तरान्वयेऽपि भागमावाद्रव्यमात्रं स्यात् ; अथ न वस्त्वन्वेति द्रव्यपर्यायरूपत्वाद्वस्तुनः, पर्यायान्तरे च पर्यायान्तरस्या ननुगमादनन्वितानि तार्हि व्यावृत्तस्वभावानि वस्तूनि ; यस्यानुगमः कल्प्यते तन्मात्ररूपस्यावस्तुत्वात् पर्यायमात्रम् अवस्थितं हि द्रब्यमुच्यते ; न जैवमवस्थितं किचिदेकं वस्त्वस्ति ; वस्तुनस्वपो'बृतस्यांशस्यावस्थानकल्पना कस्पेनैव ; वस्तुनश्चित्रत्वात् , तस्य चातथामावादिति ।

औषे ये

उत्पादस्थितिभङ्गानामेकत्र समवायतः ।
प्रीतिमध्यस्थताशोकाः स्युर्न स्युरिति दुर्घटम् ॥ २४ ॥


1 तु - A

2 अथ तु-B

3 c ormita ताई

4 उदूतांशस्य A

5 उत्पति - A