पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xiii

Brhadaranyakasambandhavartika-Stanza

8. 786. श्रेोतृस्थकार्यलिङ्गत्वात्कथं शब्दैकगोचरः ॥

  787. तस्यापि शब्दपूर्वत्वादनुमानैकगोचरः ।
       कस्मान्न शब्दबोधोऽपि अनुमानपुरःसरः ।

9. 750. प्रामाण्यं चास्य यत्रेष्टं श्रुतेस्तत्रास्त्वनेन किम् ।

  781. क चेष्टमस्य मानत्वं न यागादौ स्वशब्दके ।
       लैौकिकोऽपि न संसर्गो विध्यायत्तः स्थितो यतः ।
       विध्यमावे हि संसर्गः श्रोतुरस्त्यविधावपि ॥

10.754. तस्मात्सर्वपदार्थानामाकाङ्क्षायोग्यसंनिधेः ।

       परस्पराभिसबन्धाद्विशिष्टार्थावबोधिता ।