पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xiii

B¢hadaranyakasambandhavrtika-Stanza.


8 786 श्रोतृस्थकार्यलिङ्गत्वात्कथं शब्दैकगोचरः
787 तस्यापि शब्दपूर्वत्वादनुमानैकगोचरः
कस्मान्न शब्दबोधोऽपि अनुमानपुरःसरः
9 750 प्रामाण्यं चास्य यत्रेष्टं श्रुतेस्तत्रास्त्वनेन झिम्
761. क चेष्टमस्य मानत्वं न यागादौ खशब्दके
लैङ्गिकोऽपि न संसग विध्यायत्तः स्थितो यतः
विध्यभावे हि संसर्गः श्रोतुरत्यविधावपि
10. 754. तस्मात्सर्वपदार्थानामाकाङ्क्षायोग्यसंनिधेः ।
परस्पराभिसबन्धाद्विशिष्टार्थावबोधिता ॥