पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
21
ब्रह्मकाण्डः

दुःखवत एव तु सुखं सुखत्वे ऽवांतेष्टते ६ तापवत एव' चन्दनपङ्कसंस्पर्शः सुखम् । तत्राह--अभयमिति । सर्वभयविनिर्मुक्ता हि ब्रशवस्या ; ने' चात्रापीयानपि क्लेशः असकृदभयश्रुतेः — "अभयं वै ब्रज्ञ ” इत्यादि तथा हि--न स्वाभाविकं भयं ब्रह्मणि, आनन्दरूपेण विरोधात् ; नागन्तुकं हेतुमत् , द्वितीयाभावात ; तदुक्तम्—* द्वितीयाद्वै भयं भवति ” इति । न च दुःखनिवृतिरूपं सुखम् , येन दुःरिवतस्यैव सुखं सुखत्वेऽवतिष्ठेत इति प्रपञ्चितमेतत् पुरस्तात् ।

अपरः प्रकारः-इह केचित् मुक्ताभिमतानामपि पुनरावृत्तिभयं मन्यन्ते । इह हिं' विज्ञानात्मानो ब्रह्मणो विभकाः स्युः, अविभका वा ; स्वत बनणैव वा विभज्येरन् भोगार्थं क्रीडार्थं विभूतिख्यापनार्थं वा स्व भावाद; अविघानिबन्धनो वा तद्विभागः ; विज्ञनामान एव वा ब्रह्मशब्द भिधेयाःनान्यंदन ; तेषां कर्माविद्यनिबन्धनः संसारः. द्रादश्ययोः परस्परयोभयतोनिबन्धनो वा ; तत्र योग्यनिबन्धनत्वे योग्यताया अनपायात् पुनरावृत्तिभयमप्रच्युतम् । अथ कृतकार्यत्वान्न पुनरावृतिः, संऽच्छब्दाश्च पलब्धी न पुनस्तदुपलब्धिः स्यात् । अथानन्तविकारा प्रकृतिः "सर्वा नोपलब्धौ निवर्तते, अविकृत रूपान्तरोपलब्धये च प्रवर्तत एव ; अनन्त देव तर्हि न सर्वात्मनोपलब्धिः संभवतीति गुणपुरुषान्यताख्यातिमखईदै पुनरावृत्तः संभाव्येत । अविघापूर्वकर्मनिबन्धनत्वेऽप्यनादौ संसऽनन्तराव कर्मणामनियतविपाककालत्वाच्च प्रतिसर्गावस्थाया" इव मुक्त्यवस्मय' अपि प्रस्यदावृतिमयं न व्यावर्तते । अविद्यनिबन्धनत्वेऽपि तस्या नि¥तुल्क- निष्प्रयोजनवाच प्रवृत्तेः तथैव पुनः पुनः प्रवृत्तिः वार्यते ? तथा च केन ' सुषुप्ते ब्रक्षप्राप्तेः प्रत्युदावृत्तिर्दश्यते । स्वतन्त्रे तु माथि विभकानां जीवानां देहेन्द्रियोपभोगहेत अविभक्तानां वा विभज्य भोगाषिमिहेतुभिर्न

पुनर्देहादिसंबन्धो न संभाव्यते ; स्वतन्त्रो हि क्रीडया स्वातन्त्र्यस्यापनेनं


1 इव-A and B.

2 संस्पर्शसुखम्-B and C

3 न हि तCB and C

4 Brh. -425.

5 द्वितयस्याः भावात्-A.

6 Brh. 1-4-2.

7 C omit दि.

8 A and B adda वा.

9 C adds वा।

10 निबन्धने-A and B.

11 सा सर्वाम-A.

12 A omi। च.

13 सेभाव्यवै- 4 and B.

14 यामिव-A.

15 यामपि-A