पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१
तर्ककाण्डः

कामम् , दाहपाकौ तु स्पर्शादेव ; तौ च. 'लोके प्रतीतभेदौ सत्यपि संयो गिद्रव्यविक्रियासामान्ये ; कर्म चैकं संयोगविभागसंस्काराणां हेतुः, आत्मा चेच्छादीनाम् , सस्वादयश्च प्रत्येकमभेदांटाघवप्रकाशादीनाम् , रूपादयो ज्ञानविशेषाणां सजातीयक्षणानां ‘चेत्युत्प्रेक्षितव्यम् । ननु नार्थक्रियाभेद मात्राद्वेदं श्रेयः, अपि तु तत्रासंभविन्या अइष्टायाः , यथा चक्षुषि सत्यप्य इष्टायाश्चबधिरे तत्रासंभाविन्याः शब्दबुडेरिन्द्रियमेदः ; परस्परासंभव कार्याश्च प्रायेण भावाःअन्धकार्यस्यान्यत्रादर्शनात् ; अथ कार्यासंभवः कथं प्रत्येतव्यः ? ननूक्तं तत्रादर्शनात् ; न तर्वसंमवः; यस्य रवल्वद्ये जगत् तस्य कार्यजातमेकत्रैव दृश्यत इति कथमदर्शनम्? तत्र सिद्दे भेदे तत्रादर्शनम्, तत्रादर्शनाच्च ' भेदसिद्धिरितीतरेतराश्रयान मेदानुमानम् । अथ मतम्- अदृष्टस्य दर्शनादिति ; तदसत्, “एकस्मादपि क्रमवतां कार्याणां दर्शनात् । स्यादेतत्--एकान्ततोऽभेदे कार्यदर्शनादर्शने न युक्ते, विशेष भावात् । न तर्हि कार्यभेदोऽभेदमपबाधते; तदनुपमर्देन विशेषमात्रानुमा स्यात् ; तञ्च कल्पनाविषयं नैवावजानीमहे, वस्तुसतस्तस्यायोगात् , तध्वान् त्वयोरसंभवात् । यस्तु क्षणिकवादी तवमेव विशेषस्य 'न मन्यते, तस्यास् कारणखभावाभेदे कथं तुल्यस्वभावकार्योत्पादः! अय निरन्वयविनाश मपि कल्पनाविषयादभेदात् कार्यस्य तुल्यता; हन्त ! तfई भेदादेव नाविषयात् कार्यभेदसिडेभंघा कारणभेदकल्पना । अथ न कार्याभेदेन कार णस्वभावाभेदोऽपेक्ष्येतभिन्नस्वभावेभ्यः सहकारिभ्य एककार्योत्पत्तेः । यथा चक्षुरादिभ्यो "रूपादिज्ञानस्य ; यथा तर्हि कार्यखभावाभेदाय न कारण स्वभावाभेदोऽपेक्ष्यते, तथा तद्वैदाय कारणमेदोऽपि नापेक्षितव्यः । अपि च अनेककारणजन्येऽप्येकस्मिन् कार्यं कारणव्यापारविषयभेदस्तेनैव वर्णितः, यथा रूपज्ञानस्य--चक्षुषो रूपग्रहणनियमःसमनन्तरज्ञानादुपलम्भात्मता, विष थात्तदाकारतेति । यदि च कार्यतुल्यत्वं न हेतुसाम्यछतम् , भ कार्याडे

त्वनुमानं स्यात्, भिन्नजातयादपि तुल्यजातीयोत्पत्तिसंभवात् । हेत्वमेदश्चेन्न


1 लोक--B

2 चेत्याद्युत्प्रेक्षितव्यम्

3 B omits श्च

4 A omits च

5

6 व--A and 0

7 A &nd 0 omit न

8 A omits af

9 अपेक्ष्यते--A and B

10 Boite सहकारंभ्यः

11 पशानस्य-A and c

12 B omity आपि