पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

के. के. पो म्॥ निराकृतिः । चन्द्रसूर्यगतिर्नास्ति पातालेषु च सप्तषु ॥ ९३ ॥ तद्वासिनश्च जानंति शंकंते न वैिवानिश नवन्प्रमाण 'शेन नल सं० ४ ८, ॥२२१॥ अ• ९७ oo ॥ ९८॥ लक्षाणां च सप्तदशं नृमानं पारकीर्तितम् ॥ अधिकं षट्शतान्येव सहस्राणां ॥ नृणो वर्णश्च त्रेतेति |कालविद्भिः प्रकीर्तितः ॥ चतुष्टयं भूतानां चाप्यधिकं द्विज सहस्रकम्॥ १॥ वर्षे दिव्यं द्वापरं च कालजैः परिकीर्तित ॥ चतुःषष्टि च ॥ २॥ नृणां वधंद्रपरं च कालज्ञः परिकीर्तितम् । अधिकं द्विशतं चैव दिव्यं वर्षसहस्रकम् ॥ ३ ॥ ए ॥ ४ ॥ वर्षे चेति कलियुगे चकार कालकोविदः लवैचित्वारिंशद्भिः सह विंशत्सहस्रके |पणम् । यथाश्रुतं यथाज्ञानं गच्छ वत्स हरेः पुरम् ॥ ६ ॥ इति श्रीत्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड उत्तरार्द्ध नारायण नारदसंवादे राधोदवसंवादे कालनिरूपणं नाम षण्णवतितमोध्यायः ॥ ९६ ॥ श्रीनारायण उवाच ॥ संल (नं शुभाशिषं तस्मै तस्य मूर्त्ति करं तथा ॥ २ ॥ स्रिग्धदूर्वाक्षतं शुङधान्यं पुष्पं च मंगलम् ॥ प्रेरयामास लाजांघ फलं पर्ण तथा दधि |॥ ३ ॥ दर्पणं दर्शयामास पूर्णकुंभं सपछवम् । सफलं गंधसिंदूरकस्तूरीचंदनान्वित ॥॥ पुष्पमाल्यं प्रदीपं च रक्तगंधं द्विजोत्तम । ॥२२१॥ |पतिपुत्रवती साध्वी कांचनं रजतं तथा ॥ ६॥ तमुवाच महासाध्वी हितं सत्यं च मंगलम् ॥ संगोष्य साश्रुनेत्रे च पतितं दुःखि