पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवं च कवीनां च पुत्रक सर्वं कथय भद्रं ते कं पृच्छामि त्वया विना ॥ १ ॥ विप्राणां यो हि धर्म H४ संन्यासिनां ण यो धमों यतीनां प्रह्मचारिणाम्॥ २॥ विषाणां विधधात्रीणां वैष्णवानां सतामपेि पतिव्रतानां व्रण यू तत्सर्वं कु वक्तुमर्हसि ॥ ३ ॥ वहिणां बहिणीनां च शिष्याणां च विशेषतः ॥पुत्राणां चापि कन्यानां पितरं मातरं प्रति ॥ ४ ॥ स्त्रीजातिः कतिविधा मक्कः कतिविधः प्रभो ॥ ब्रह्मांडं च कतिविधं वदनं च किमामकम् ॥ ६॥ किं नित्यं कृत्रिमं किं च चूहि सर्व क्रमेण च ॥ ॥ अन्नं विष्ठा जलं सूत्रं यद्विष्णोरनिवेदितम् ॥ ७॥ शतध शास्त्रवित् ॥ ८॥ ब्रततीर्थाश्रितो धर्मा नानाध्यापनसंयुतः॥ विष्णुमंत्रं गृहीत्वा च कृत्वा च गुरुसेवनम् ॥ ९॥ गृहीत्वा तनुज्ञां च पचाद्भवति संगृही ॥ दक्षिणां नित्यपूजानां गुखे च निवेदयेव॥ १०॥ शुरूणां पोषणं नित्यं कर्तव्यं नात्र संशयः । सर्वेषाङ्क ॥ १२॥ नारायणश्च भगवान्गुरुः प्रत्यक्ष ईश्वरः । उद्देशे दीयते तस्मै मुरायेति श्रुतौ श्रुतम् ॥ १३ ॥ प्रत्यक्षभोक्ता स्त्रगुरुः स्वयं स्वधर्मनिरतो विप्रो ब्राह्मणश्च सदा शुचिः ॥ विष्णुसेवी’ सदा विप्रस्तदन्योप्यशुचिः सदा ॥ १७ ॥ ब्राह्मणो वृषवाहश्चॐ व्रणं सूपकारकः॥ ब्राह्श्रो देवलश्चैव संध्याहीनश्च दुर्बलः ॥ १८ ॥ ब्राह्मणश्च दिवाशायी शुइश्रादान्नभोजनः ॥ॐ दाणं शव्दादी च ते च रुद्रश्नमा द्विजाः ॥ १९॥ शालमाममहामंत्रं कृत्वा पूजां विधानतः ॥ भुक्ते नैवेद्यशेषं च तत्पादो वमेव च २• हरेः पादोदकं पीत्वा तीर्थस्नायी भवेन्नरः ॥ मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ २१ ॥