पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बने. :|सिदः स ददौ बाणय धार्मिकः ॥७ ॥ कृत्वा यागं महासिदो ददौ रामाय पुष्करे ॥तुभ्यं दृदौ परशुरामः कृपयां च कृपानिधिः uशुसं• ४ ड. | ॥ ८ ॥ सहस्रहस्तपरिमितं देव्यैतिकठिनं नृप । दशहस्तप्रशस्तं च शंकरेच्छाविनिर्मितम् । ९ ॥ पशुपतेः पाशुपतं युक्तयानेन दुखी छु। . अ० ६४ १५९॥ कुदम् ॥.सवें भंडं न शक्ता देखेंनारायणं विना ॥ ३०२ ॥ यागे च धनुषः पूजां शंकरस्य तु शंकरे॥ कुरु शीघ्र शुभार्थं च सर्वान्कुल छ१४ निमंत्रणम् ॥ ११ ॥ अस्मिन्यागे धनुर्भगो भवेद्यदि नराधिप ॥ विनाशो यजमानस्य भविष्यति न संशयः ॥ १२॥ भग्ने धनुषि छयाग भनो भवति निश्चितम् ॥ फलं ददाति को वावचानिष्पने च कर्मणि ॥१३ब्रह्मा च धनुषो मूले मध्ये नारायणः स्वयम्॥४ |ऊ|अग्रे चोग्रप्रतापश्च महादेवो महामते ॥ १४ ॥ धनुर्हि त्रिविकारं च सद्रत्नखचितं वरम् । ग्रीष्ममध्याह्नमार्तडप्रभाप्रच्छन्नकारणम् ॥४ |॥ १५ ॥ अशक्तश्च नमयितुमनंतश्च महाबलः ॥ सूर्यश्च कार्तिकेयश्च का कथान्यस्य भूमिप ॥ १६॥ त्रिपुरारिः पुरानेन जघान क्षुत्रिपुरं मुदा ॥ निर्भयं कुरु स्त्रच्छेदे मंगलाई महोत्सवे॥ १७॥ सत्यकस्य वचः श्रुत्वा चंद्रवंशविवर्धनः ॥ उवाच कंसः सर्वायै सतडू जु||त ॥ १९ च हितैषिणम् ॥ मद्रधुवर्गाञ्छूरांश्च ॥ १८॥ मंत्रिणः ॥ कंस सुविशारदान् उवाच ॥ ॥ " वसुदेवगृहे भगिनीं पूतनां जलं पूतां मदधी जघान कुलनाशनः बालको ॥ बली स्वच्छंदं ॥ २० नंदगेहे ॥ गोवर्धनं च वर्धते दधारैककरेणञ्च नंदनंदनः ॥ङ बलवर्धनः ॥ महेंद्रस्य च शूरस्य चकार च पराभवम् ॥ २१॥ ब्रह्माणं दर्शयामास ब्रह्मरूपं चराचरम् ॥ निवहं बालवत्सानां चकार ॐ कृत्रिमं मुदा ॥ २२ ॥ तमेव बलिनं हंतुं मंत्रणं कुरु सत्यक । मम शत्रुर्विना तेन नास्तीह धरणीतले ॥ २३ ॥डु न हि स्वर्गे न पाताले त्रिषु लोकेषु निश्चितम् । संति संतध राजानः सर्वत्र मम बांधवाः ॥ २८ ॥ महातपस्वी बाबू ॐच झ सार्वभौमो तपस्वी शंकरः भविष्यामि स्वयम् सप्तद्वीपेश्वरो । विष्णुः महान् सर्वत्र ॥ सर्वात्मा २६ ॥ समर्श स्वर्गे निहत्य सनातनः शकं ॥ २९ च ॥ दुर्बलं नंदघुत्रं दैत्यनिर्जितम् निहत्यादं ॥ त्रिधु भविष्यामि लोकेषु महेंद्य पूजितः तत्रञ्च ॥खें ॥ १५९॥ छ|निर्जित्य भास्करम् ॥ २७॥ यक्ष्मग्रस्तं च चंद्रं च ममैव पूर्वपूरुषम् । वायै कुबेरं वरुणं यमं जेष्यामि निश्चितम् ॥ २८॥. गच्छङ