बने. :|सिदः स ददौ बाणय धार्मिकः ॥७ ॥ कृत्वा यागं महासिदो ददौ रामाय पुष्करे ॥तुभ्यं दृदौ परशुरामः कृपयां च कृपानिधिः uशुसं• ४ ड.
| ॥ ८ ॥ सहस्रहस्तपरिमितं देव्यैतिकठिनं नृप । दशहस्तप्रशस्तं च शंकरेच्छाविनिर्मितम् । ९ ॥ पशुपतेः पाशुपतं युक्तयानेन दुखी छु। .
अ० ६४
१५९॥ कुदम् ॥.सवें भंडं न शक्ता देखेंनारायणं विना ॥ ३०२ ॥ यागे च धनुषः पूजां शंकरस्य तु शंकरे॥ कुरु शीघ्र शुभार्थं च सर्वान्कुल छ१४
निमंत्रणम् ॥ ११ ॥ अस्मिन्यागे धनुर्भगो भवेद्यदि नराधिप ॥ विनाशो यजमानस्य भविष्यति न संशयः ॥ १२॥ भग्ने धनुषि
छयाग भनो भवति निश्चितम् ॥ फलं ददाति को वावचानिष्पने च कर्मणि ॥१३ब्रह्मा च धनुषो मूले मध्ये नारायणः स्वयम्॥४
|ऊ|अग्रे चोग्रप्रतापश्च महादेवो महामते ॥ १४ ॥ धनुर्हि त्रिविकारं च सद्रत्नखचितं वरम् । ग्रीष्ममध्याह्नमार्तडप्रभाप्रच्छन्नकारणम् ॥४
|॥ १५ ॥ अशक्तश्च नमयितुमनंतश्च महाबलः ॥ सूर्यश्च कार्तिकेयश्च का कथान्यस्य भूमिप ॥ १६॥ त्रिपुरारिः पुरानेन जघान
क्षुत्रिपुरं मुदा ॥ निर्भयं कुरु स्त्रच्छेदे मंगलाई महोत्सवे॥ १७॥ सत्यकस्य वचः श्रुत्वा चंद्रवंशविवर्धनः ॥ उवाच कंसः सर्वायै सतडू
जु||त ॥ १९
च हितैषिणम्
॥ मद्रधुवर्गाञ्छूरांश्च
॥ १८॥ मंत्रिणः
॥ कंस सुविशारदान्
उवाच ॥ ॥ " वसुदेवगृहे
भगिनीं पूतनां
जलं पूतां
मदधी जघान
कुलनाशनः
बालको ॥ बली स्वच्छंदं
॥ २०
नंदगेहे
॥ गोवर्धनं
च वर्धते दधारैककरेणञ्च
नंदनंदनः ॥ङ
बलवर्धनः ॥ महेंद्रस्य च शूरस्य चकार च पराभवम् ॥ २१॥ ब्रह्माणं दर्शयामास ब्रह्मरूपं चराचरम् ॥ निवहं बालवत्सानां चकार
ॐ कृत्रिमं मुदा ॥ २२ ॥ तमेव बलिनं हंतुं मंत्रणं कुरु सत्यक । मम शत्रुर्विना तेन नास्तीह धरणीतले ॥ २३ ॥डु
न हि स्वर्गे न पाताले त्रिषु लोकेषु निश्चितम् । संति संतध राजानः सर्वत्र मम बांधवाः ॥ २८ ॥ महातपस्वी बाबू
ॐच
झ सार्वभौमो
तपस्वी शंकरः
भविष्यामि
स्वयम् सप्तद्वीपेश्वरो
। विष्णुः महान्
सर्वत्र ॥ सर्वात्मा
२६ ॥ समर्श
स्वर्गे निहत्य
सनातनः शकं
॥ २९ च ॥ दुर्बलं
नंदघुत्रं
दैत्यनिर्जितम्
निहत्यादं
॥ त्रिधु
भविष्यामि
लोकेषु महेंद्य
पूजितः तत्रञ्च
॥खें ॥ १५९॥
छ|निर्जित्य भास्करम् ॥ २७॥ यक्ष्मग्रस्तं च चंद्रं च ममैव पूर्वपूरुषम् । वायै कुबेरं वरुणं यमं जेष्यामि निश्चितम् ॥ २८॥. गच्छङ
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३३६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
