पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. क.छामाप्सरसो मां प्रशंसंति संततम्॥ २९॥ दासीं कृत्वा च दास्यमि शचीं तुभ्यं वरानने॥ बैलोक्यलक्ष्मीं विधुळां यूखाण त्यजडैस ४४ औ५५॥ ||गौतमम् ॥३•॥ अनभिज्ञ कामशास्त्रे दुर्बलं च तपस्विनम् । अव्यवहार्य निष्कामं नारायणपरायणम् । ३१ ॥ अविदग्धो विधाता|। "झ|च योजमा योक्षम। ईदृशीं कामुक रम्यां ददाति च तपस्विने ॥३२इत्युक्त्वा कामुकः शकः पपात चरणे मृदा तमुवाच झ|अ० ६१ आमहासाध्वी वेदोक्तं च यथोचितम् ॥ ३३ ॥ ॥ अहल्योवाच ॥ ॥ अभाग्याद्व्रणथापि मरीचेष तपस्विनः॥ अभाग्यात्कश्य| ; | छ|पस्यापि त्वं पुत्रः पापमानसः॥३१ ॥ किं तज्जपेन तपसा मौनेन च व्रतेन च ॥ सुरार्चनेन तीर्थेन त्रीभिर्यस्य मनो हतम् || ॐ |मार्गार्गलं नृणाम् ॥ व्यवधानं च तपसां दोषाणामाश्रयं परम् ॥३७ कर्मबंधनिबंधानां निगडं कठिनं स्मृतम् ॥ प्रदीपरूपं कीटानां|ऊ| |मीनानां बडिशं यथा ।। ३८॥ विषकुंभं दुग्धमुखमारंभे मधुरोपमम् । परिणामे दुःखबीजं सोपानं नरकस्य च ॥ ३९॥ ऋषयः छ|सनकायाश्च नोपेडाई चक्कुरीप्सितम् । परस्त्रीषु मनो येषां तेषां सर्वे च निष्फलम् ॥४॥ परस्त्रीसेवनं शक्र इहैवात्ययशस्करम् ॥|ऊ। छ|परत्र नरकं घोरं ददाति कामुकाय च ॥ ११॥ इत्युक्ता च महासाध्वी विहाय तं च कामुकम् । प्रययौ स्वगृहं तूर्णं गृहिणी गौतङ्क |मस्य च ॥ १२॥ तत्सर्वं कृथयामास गौतमाय तपस्विने । तस्यौ प्रहस्य स सुनिर्मलंदं च विनिंद्य च॥ ६३ एकदा गौतमः शीघ्र । जगाम शंकरालयम् ॥ शको गौतमरूपेण तां संभोगं चकार सः ॥४३॥ सर्वं ज्ञात्वा च सर्वज्ञः स्वयं मंदिरमाययौ ॥ निर्गच्छंतं महेंद्र छु। ॐच ददर्श मुनिपुंगवः ॥ १५॥ नम्रामहल्यां रहसि पीनश्रोणिपयोधराम् ॥ मुनिः शशाप शी च भगगध भवेति च ॥ १६ ॥ कोपार्क ||च्छशाप पलीं च रुदंतीं भयविह्वलाम् । त्वं च पाषाणरूपा च महारण्ये भवेति च ॥ १७॥ ययौ च स्वगृहं शको लजैकतानमा छ। अनसः ॥ उवाच मधुरं भीतास्वामिनं शोककर्शितम् ॥ १८अहल्योवाच ॥ ॥ मां च दासीं च निर्मीयां कथं त्यजसि धा४१५५ झर्मिक ॥ वं च वेदविदां श्रेष्ठो विचारं कुरु धर्मतः ॥ ६९ ॥ "॥ "गौतम उवाच । ॥ वां जानामि मनःशुलां सुत्रतां च पतिव्रताम् ॥४॥ "