पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|ऊ|दसेवां च यो वांछति वरांतरम्॥५२भारते दुर्लभं जन्म लब्ध्वासौ वञ्चितः स्वयम् ॥ नागपत्न्या वचः श्रुत्वा स्मेराननसरोरुहःI६३॥ || प्रसन्नमानसः श्रीमानोमित्येवमुवाच ह ।। एतस्मिन्नंतरे दिव्यः सद्रत्नसारनिर्मितः ॥ ६४ ॥ आजगाम रथस्तूर्णमुद्दीप्तस्तेजसा| ॐ मुने ॥ पार्षदप्रवरैर्युक्तो वनमालापरिच्छदः ॥९९॥ शतचक्रो वायुवेगो मनोयायी मनोहरः । अवरुह्य रथात्तूर्णं श्यामलाः श्यामश्च छ|किंकराः ॥ ६६ ॥ प्रणम्य कृष्णं तां नीत्वा जग्मुर्गोलोकमुत्तमम् ॥ हरिश्छायां विनिर्माय ददौ सर्पाय तेजसा ॥६७। स च किंचिन्नडु झबुबुधे मोहितो विष्णुमायया ॥ अवरुह्य सर्पसूनुः श्रीकृष्णः करुणानिधिः६८ददौ हस्ते च कृपया शीनें कालियमस्तके ॥ संप्राप्य छ। झचेतनां सद्यो ददर्श पुरतो हरिम् ॥६९॥ पुटझलियुतां साश्रुपूर्णा च सुरसां सतीम् । प्रणनाम हरिं सद्यो रुरोद प्रेमविह्रुः ॥॥ञ्च ॐभक्त्युद्रेकात्साश्रुनेत्रां पुलकांकितविग्रहम् ॥ तूष्णींभूतां च तां दृष्ट् समुवाच कृपानिधिः । यदीश्वरस्य सततं योग्यायोग्ये|ऊ। ॐ|समा कृपा ॥६३॥॥ श्रीकृष्ण उवाच॥ ॥ वरं वृणु त्वं कालिय यस्ते मनसि वर्तते ॥६२ त्वं मे प्राणाधिको वत्स सुखं तिष्ट भयं चै। । त्यज । तस्याहमनुग्रहामि योतिभक्तो ममांशजः ॥ ६३ ॥ किंचित्तद्दमनं कृत्वा त्वत्प्रसादं करोम्यहम् ॥ त्रदशजातन्स पंथ हंति सँ झयो मानवाधमः ॥ ६e i। ब्रह्महत्यासमं पापं भविता तस्य निश्चितम् । मत्पादपद्मचिहुं यः कुरोति दंडताडनम् ॥६५॥ द्विगुणं ब्रह्म|छै| |—|इत्याया भविता तस्य किल्विपम्॥ लक्ष्मीर्यास्यति तद्देहाच्छापं दत्त्वा सुदारुणम्॥६६॥ वंशायुर्यशसां हानिर्भविता तस्य निश्चितम् ॥| वर्षशतं कालमूत्रे यास्यति मद्विरा ॥ ६७॥ त्वत्प्रमाणाः कीटसंघा देशिष्यंति च संततम् । भोगते जन्म लब्ध्वा च तन्मृत्युञ्ज |ऽहं दंशनात् ॥ ६८॥ तस्य वंशोद्भवानां च त्वदंशाद्भविता भयम् ॥ ये च त्वद्वंशजान्दृष्ट्वा सुपदांकं मदीयकम् ॥ ६९ ॥ प्रण|डु मिष्यति भक्त्या ते मुच्यते सर्वपातकात् ॥ गच्छ शीर्वं रमणकं त्यज भीतिं खगाधिपात् ॥ ७० ॥ मत्पदांकं मुनिं दृष्ट्वां भक्त्या छ। ||प्रणमिष्यति । तव त्वद्वंशजानां च गरुडान्न भयं क्वचित् ॥ ७१ ॥ सर्वेषां ज्ञातिसर्पणां वरोऽद्य भव मद्वरात् । वरं किं परमं वत्सद्धे झुवांछितं वरयाधुना ॥ ७२॥ भयं त्यक्त्वा कथय मां त्वदीयं दुःखभंजनम् । श्रीकृष्णवचनं श्रुत्वा कालियः कंपितो भिया ॥