पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकाय इतिफल ति पूर्वःय इत्यादिकर्माङ्गस्तुत्या रसतमत्वादिवाक्यस्य साम्यात् स्तुति- तसङ्गत्येदमाह- कुतः, यज्ञ ●णां विविदि मात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ २१ ॥ वन्मोक्षेऽप्या युज्यते न

शमन्ना या तस्तु ब्रह्म। च्छान्तो नात्, तेषां मतिरनुज्ञा क्रायणस्य एवञ्च वि mas क्षि कर्माङ्गोपास्तीनामनुष्ठानासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फ युपास्तिषु श्रूयते ' स एष रसानां रसतमः परमः' (छा- १-१- र्ाक्यं किं कर्माङ्गोद्गीथस्तुतिमात्रमुतोद्गीथोपास्तौ गुणविधायक मिति दिवाक्यं सर्वमपि कर्मङ्गोद्गीथस्तुतिमात्रं, कुतः, कर्माङ्गोगीथायु- चेदिति पूर्वः पक्षः । सिद्धान्तस्तु न स्तुतिमात्रम् अपि तु कुतः, अपूर्वत्वात्, कर्माङ्गोद्गीथाद्युपास्तीनां रसतमत्वादिगुणानां च दित्यर्थः । प्रकृत एव विधिसम्भवे प्रकरणान्तरगतोद्गीथादिस्तु- न्याय्यतरमिति भावः ॥ २१ ॥ पू ४ पारिप्लवाधिकरणम् * सर्वान्नानुमा रसतमत्वादेरुद्गीथादिस्तुत्यर्थत्वापेक्षयोपास्यविषयसमर्पकत्वस्य स्यायिकानामपि विद्यास्तुत्यर्थत्वापेक्षया पारिप्लवशेषत्वस्य ज्याय- सान्तसङ्गत्येदमाह--- १. 'सा भावशब्दाच ॥ २२ ॥ उद्गीथमुपासीत' (छा. १-१-१) 'सामोपासीत' (छा. २- २- १ ) द् गुणविधायकमिदं वाक्यमित्यर्थः ॥ २२ ॥

आर रेलवार्था इति चेन्न विशेषितत्वात् ॥ २३ ॥ स्तु प्राणा फलभेदः ॥ पक्षे औपनिषदाख्यायिकानां पारिप्लवप्रयोगशेषत्वात् तदेकवा- जग्धं भवामध्यविद्यायाः प्राधान्याभाबेन पुरुषार्थहेतुत्वासिद्धिः, सिद्धान्ते उत स्तुत्यानार्थत्वाद्विद्यैकवाक्यतया तस्याः प्राधान्येन पुरुषार्थहेतुत्वसिद्धिरिति तंत्र 'अथ ह याज्ञवल्क्यस्य द्वे भायें बभूवतुः' (बृ. ४-५-१)

श्रूयन्ते । ताः किं पारिलवार्था उत सन्निहितविद्यास्तुत्यर्था इति

यः, अश्वमेधे पुत्रादिपरिवृताय राज्ञे यन्नानाविधकथाकथनं तत् या' खपुस्तके पाठः. २. 'दः वेदान्तेषु त’ खपुस्तके पाठः. खपुस्तके पाठः.