पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्याये तृतीयः पादः । १२७ सर्वेषां सगुणोपासनानां मार्गस्यानियमः । नन्वनियमाभ्युपगमे प्रकरणाविरोधः । नैषोऽस्ति विरोधः । कुतः, शब्दानुमानाभ्यां श्रुतिस्मृतिभ्यां 'तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति' (छा. ५-१०-१) इत्याद्या श्रुतिः, ८ 'शुक्लकृष्णे गती होते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्त्तते पुनः ॥' (गी. ८-२६) इत्याद्या स्मृतिः, ताभ्यामित्यर्थः । एवञ्च पञ्चाग्निविदामिव विद्यान्तरशीलिनामप्य- विशेषेणार्चिरादिमार्गप्रतिपादकवाक्येन प्रकरणं बाध्यमिति बोध्यम् ॥ ३१ ॥

  • १९ आधिकारिकाधिकरणम् *

पूर्व मुक्तिफलत्वान्निर्गुणविद्यायां मार्गो निरर्थकः, ब्रह्मलोकप्राप्तिफलत्वात् सगुणविद्यायां सर्वत्रार्थवानिति व्यवस्था कृता । सा न युक्ता, निर्गुणविदामपीति- हासादौ पुनर्जन्मदर्शनेन निर्गुणविद्याया मुक्तिसाधनत्वा सम्भवादित्याक्षेपसङ्गत्येद- माह - यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३२ ॥ अत्र पूर्वपक्षे निर्गुणविद्यायाः कैवल्याहेतुत्वान्मार्गोपसंहार, सिद्धान्ते त स्यास्तद्धेतुत्वध्रौव्यात् तदनुपसंहार इति फलभेदः । अपान्तरतमा नाम कलिद्वाप- रयोः सन्धौ विष्णुनियोगात् कृष्णद्वैपायनः सम्यभूवेत्यादिनापान्तरतमोवसिष्ठादीनां निर्गुणब्रह्मविदां पुनर्जन्म स्मर्यते । तत्र किं विदुषां वर्तमानदेहपातानन्तरं देहान्तर- प्राप्तिरस्ति न वेति सन्देहे अस्तीति पूर्वः पक्षः । सिद्धान्तस्तु अपान्तरतमः प्रभृतीना- माधिकारिकाणां लोकव्यवस्थाहेतुष्यधिकारेषु परमेश्वरेण नियुक्तानां सम्यग्दर्शनतः प्रक्षीणकर्मणां यावदधिकारमवस्थितिर्यावत्प्रारब्धकर्मावस्थितिः । तस्य प्रारब्धक- र्मणो भोगेन क्षये प्रतिबन्धकान्तराभावादप्रतिबन्ध साक्षात्कारो वर्तमानदेहपातान- न्तरं कैवल्यं सम्पादयतीति न देहान्तरप्राप्तिरिति सिद्धम् ॥ ३२ ॥

  • २० अक्षरध्यधिकरणम् *

पूर्व यथाधिकारिपुरुषाणामारब्धकर्मदशादेव देहान्तरारम्भसिद्धेर्न सञ्चित - कर्मान्तरस्य तद्धेतुत्वमित्युक्तं, तथेहापि तत्तद्वाक्योक्तरेव निषेधैरुपलक्षणतया सर्व- • द्वैतनिषेधसिद्धेर्न शाखान्तरीयनिषेधानां ब्रह्मधीहेतुत्वमिति दृष्टान्तसङ्कत्येदमाह- १. 'हप्रा' कपुस्तके पाठः.