सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

BRIHANNILA TANTRA. PREFACE. The edition of the above appearing for the first time in the Devanāgari Script is based on the collation of the following :- क. A manuscript written in the Devanagari script. Fresh. Contains nine chapters only. Consists of fortysix leaves, each leaf having twentyfour lines with twentytwo letters per line. Measures 13" X 93". Begins डों श्रीगणेशाय नमः ॥ डों नमस्तारायै ॥ कैलासशिखरासीनं भैरवं कालसंज्ञितम् । प्रोवाच सादरं देवी तस्य वक्षःसमाश्रिता ॥ ends श्मशानस्थो यदि भवेज्जपेन्मन्त्रमनन्यधीः । स सर्वसाधनं कृत्वा देवीलोके महीयते ॥ इति बृहन्नीलतन्त्रे भैरवपार्वतीसंवाद नवमः पटलः ॥ ख. The printed edition in the Bengali script of the Kamakhya and other allied Tantras prepared for the press and published by Rasikamohana Chattopadhyaya son of Anandamohana Chattopadhyaya.