पृष्ठम्:बृहद्धातुरूपावलिः.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रादयः ॥ | १ बन्धः । बन्दितः । वन्दमानः । वन्दितुम् । वन्हित्वा । प्रबन्ध । बन्दभम् । वैन्दारुः । [१०] भदि-कल्याणे सुखे च । अकर्म ०१ सेट् । आत्मने० ॥ भन्द ते ॥ बैभन्दे ॥ इत्यादि ‘वन्दति’ (९)वत् ॥ भद्रम्भ । रौद्रा- करोति=मुण्डयति । माङ्गल्यमुण्डनेन संस्करोतीत्यर्थः । [११] मदितुतिमोदमदस्रमकान्तिगतिषु । स्तुतिगयोः सकर्मकः । अन्यत्राकर्मकः । सेट् । आइभने० । भोदकैङ्कर्षः । मदः–गर्वः । स्वनः=आलस्यम् । मन्दते । ममन्दे ॥ इत्यादि‘वन्दति’ (९)वत् । मन्दुरा । सन्→िरम् । मन्द्रम् । मन्दः मन्दारः । [१२] स्पदिकाकिञ्चच्चलने ' । चलनंकम्पनम् । अकर्म • । सेद् आत्मने० ॥ स्पन्दसे ॥ ! पर्सपन्दे ।। इत्यादि‘वन्दतेि'(&}वत् । णिचि- स्पन्द”ति ॥ [१३] लिदिपरिदेवने । परिदेवनं=शोचनम् । सकर्म ७ । सेट् ॥ आस्म ७ । क्लिन्दते । चैत्रम् ॥ ५. चिलिन्दे ।। ९. अनिन्दिष्ट । [१४] मुदहंवें । अकर्म७ सेसेट्। आत्मने० ।। १. मोदते ॥ २. मोदताम् ॥ ३. अमोदत ॥ ४. मोटेत ।। १ पृचश्चरारुः। तत्र वन्दारुभि: सह भ:ि ७। २५) । २. अ- थासे चर्च। पृ० ७ ३: भद्रञ्चेति वक्तव्यम् । इति डाच्प्रत्ययः । ४, इषिम " त्यसदिन हिरव् ॥ ५. स्पायितश्चीत्यादिना रं । । श पॅर्वाः खयः (पृ० ७ ' ७ निगरणस्वलनार्थेभ्यश्च। भक्षणर्थेभ्यश्चटनाः रैभ्यश्च 'यन्तेभ्यः परस्मैपदमेव स्यात् । ८. एकादशो छ।