पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धतुकार्शः ॐ स्फुट=विकसने [१९०९ ] ६ । अझ० । सेट् । प७ । कुटादिः । म्फुटलि । स्फुटभेदने ।१०। सक० । से । उ० । स्फोटयति-ते । । = स्फुटि (स्फुट् )=बिशरणे । १ । अक० वा सेट । ५० । स्फुण्ठति ५० पुस्फुट ! “ऋन्दति’ (५०) बत् । स्फुटि (स्फुट् )=परिहासे । १० । सक० । सेट। उ५ ! स्फुटयतिते। - ॐ स्फुटिर (४६ }=विशरणे । १ अक० । सेट् । प० । स्फोटति । ५. पुस्फोट ‘श्रोतति’ (२९) चत् । स्फुडसंवरणे । ६ । सक० । सेट् । प० ॥ कुष्ठादिः । स्फुडतेि । ५. पुस्ड ‘स्फुटति' (५०९) वत् । स्फुड (स्पुण्ड् )=परिहासे ।१० ! सक० । सेट् । उ० । झुण्डयति-ते। ॐ स्फुरफुरणे {५११] & । अक ७ से। प९ । कुटादिः। स्फुरति । स्फुरतिस्फुलत्योर्निर्निविभ्यः । निष्फुरति-निः स्फु- रति । स्फुल=सञ्चलने । ६ । पूर्ववत् । स्फुरी (स्फुच्छं )=विस्तृतौ । १ ) सक9 4 से । प० । आदित् । स्कूच्र्छति ॥ ५ पुस्फूच्र्छ । झणैः । ‘गुर्वी’ धातुबत् । टु ओस्फूर्जा=वजनिचेषे ? १। अक० । संद । पe j त् । ओदित् । आदिच्च । स्फूर्जति । ९. पुस्फूर्ज । पुस्फूर्जतुः ॥ ६. स्फूर्जिता । ९. अस्फूर्जत् । स्फूर्जितुम् । फुर्णभु । स्फूर्जथुः । सिट-अनादरे । १० । सक० । सेट् । उ ५ । स्मेष्टयति-से ।। स्मील=निमेषणे । निमेषणं सङ्कोचः । १ । सक० । से। प० ।। । स्मीलति । ५. सिमल । क्रीडति' (११४) बत् । 69