पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4x चातुकोशः ५४१ सूर्यईष्र्यायाम् । १५ अङ्क १ से । पe ; सूति ! ५, सुसूर्य । ६. सूर्दियता । ७. मूर्दिष्यति ॥ ८. सूर्थत् । ९. असू यत् ।

  • स्=तै [२८०] १ । सकe ! अनि० । प० | ऋकारान्तः ।

सरति । शीघ्रगत्यर्थे तु पाञ्चाध्मे ते 'धौ’ इत्यादेशः । धबति । सार्थः-समूहः । सर्षपः । अनुसरति=अनुवर्तते । सू=थतौ । ३ । सकः । अनि० ५० । छान्दैः ? अकारान्तः । संसर्ति ! सृजमिगें ॥ ३ । सऊ० । अनेि ० आ® सृज्यते । २. मुख्य- ताभ् ! ४. सृज्यत ५ ५. ससृजे । म सजिषे । ६, स्रष्टा । ७, स्रक्ष्यते । ८. सृक्षीष्ट ९, असृष्ट | असृक्षताम् । वृन्ताच्छलथं हरति पुष्पमनोकदानां संसृज्यते सरसिजैररुणांशुभिनैः (विभातद्वायुः) इति खुः ॐ सृज=विसर्गे [१२ ३ ] ६ । सक० । अनि → । पर ! सृजति । अति- सृजति=ददाति । बिमृजसि--उत्सृजाति=यजति । ॐ सृप् (सुप् )तौ [३ ६ २] १ । सक० । अनिं० | प० । सर्पति । सेकृ (से )=r=ौ । १ ! सक० । सेट । आ० / सेकते । ५. सिसेके । ‘देयति’ (१९०५) वत् । स्कन्दिर् (स्कन्द् )=शतिशोषणयोः । १ ) सकe । अनि ० | प० ! स्कन्दति । २५ स्क्रन्दतु ॥ ३क अभ्कन्दत ॥ ४. स्कन्देत् । ५. चस्कन्द । म० चस्कादिथ-चकन्थ ॥ ६. स्वतात । ७, स्कन्स्यति । ८. स्कझात् । ९. अस्क्रदत् –शृस्कल्न्सीत् । स्कन्नः । स्कन्तुम् । स्कन्द्या । प्रस्कन्य । विष्कन्ता । चनीस्क्रन्द्यते । स्कभिं(स्क )=प्रतिबन्धे । १ । सक । सेट् | आ९ | करमते । ५. चस्कम्भे । ‘स्तम्भति’ (१२१) वत् ।