पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः ५२५ E शुकऋतौ । १ । सक० ) सेट् । परु । शोकति । ‘शोचति'(७६)वत् । शुक्रः । ॐ शुच=शोके [७६] १ । अकः । सेट् । ७० । शोचति । शुचिर् ( शुच् )=पूतीभावे ? पूतीभवः=ीद । ४ 4 अझ० । सेट् । उ० ।। शुच्यति -ते । ५ . शुशोच शुशुचे 1 ९. अशुचत्- अशोचीत् । अशोचिष्ट । शुचित्वा-शोचित्वा । शुक्तम् । शुक्तिः । शुक्तिका । शुच्य=कानपीडनसुरासन्धानेषु । १ | स्नानेऽकर्म० । सेट् । प७ । सु च्यति ॥ ५. शुशुच्य । ‘कुञ्चति’ (७७) वत् । शुश्रुतिप्रतिबाते । १ । सक ५ । सेट् । ष० ? शोठति । ५. शुशोठ । ‘शोचति’ (७६) वत् । शुठ=आलस्ये। १० । अक० सेट्। उ० ! शोठयति-ते । शुठि (शुण् )=शोधणे प्रतिघाते च । १ । सक० ! सेट् । प० । शुण्ठति । ‘कुन्थति (३२) बत् । शुण्ठ । शुठि शूण्य् )= ( शोषणे । १० सक० । सेट् । उ० । शुण्ठयति-ते । शुधशौचे [४ ४ ० ४ । अक० । अनिं० । ५० । पुषादिः। शुष्यति ।। क्रुद्धः । शुन-गतौ । ६ । सह९ । सेट् । ष० । शुनति । ‘कुच’ धातुवत् । शुकुनकः । ॐ शुन्धयु दौ [५]१। अक० । सेट् । प७ । शुन्धति । शुन्ध-शौचकर्मणि। १० । अक० । सेट् । उ० ॥ आऋषीयः। शुन्ध अति-ते । शुन्धति-ते । शुन्धन्ताम् पितरः ।

  • अभभाषणे । भासने च । हिंसायामित्येके [१३९]१ । अर्थानुगु-

एवेन्न सक”श्च । सेट् । प०॥ चूतादि । शोभति ।