पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ९५ धातुकोः । रखती । १ । भक० । सेट् । पe ? रखति ॥ ५. रशख । रेखतुः। ‘रदति’ (३८) बत् । रखि (रङ्ग )=ात ९ १ व सक ७५ से । प०२क रस्ङति । ‘क्रन्दसि' (१०) बत् । रग=आस्वादने + १० शक २ सेट् । उ० । रागयति-ते । रगि (रझ )=भतैौ । १ । सक० । सेट् । प७ । रङ्गति । ९५, ररक् । ररङ्गतुः । “झन्दति’ (१०) वत् । रगे (ग् )=शङ्कायाम् । १ । सन % 1 सेट् । पe । रगति । ५० रराग । रंगतुः । ९, अरगीत्। 'एदसि’ (३८) वत् । रघ=आस्वादने । ५० । सक० । सेट् । उ० । राघयति-ते । रपि (रङ् गतौ । १। सक० ) से । आe ) रंघते । ‘वन्दति' (९) वत् । रवि (रं )=भाषायाम् । १० । सक० ) सेट् । उ० । रंखयति-ते। ४ रच=प्रतियते ! अतियनः=स्कारः [६ ४ ४ ] १०। सक० सेट् । उ० । । अदन्तः । रचयति-ते । ॐ रङ्गरागे [३ ११ ] १ । अक० । अनि ० उ० । रञ्जयति-ते । रजतम् । पृषिरद्धिभ्यां कित् । अतच् ।राजा । राद्। रज । रजस्वला ।

  • रङ्गे £५ २०] ४ । अस० । अनिं० १ उ० । रष्यति-ते । अनु-

रज्यति=दुष्यति । विरज्यसिविरमति । ॐ र=परिभाषणे [१०३] १ । सकः । सेट् । प० । रटतिं । र४=परिभाषणे । पूर्ववत् । रण-शब्दे गतौ च । { ? अक०। कुतैौ सक ७। सेट् । य० | कण्यादिः। रणति । श्दति’ (३८) वत् । ण चङि -अरीरणत् -स-अररा णत् -त । रणः=यज्वः संग्रामश्च । रणितम् । रणरणिक । रण्ड ।