पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यज्ञ थे।: ४ ६७ पुल=महत्स्वे । १ अक० सेट् ! ए० पोलति ५. पुपोल । ‘शोचति’ (७६) वत् । पुलिभम् ! पुलाकः । पुल=महत्वं । १० । सक० सेद् । उ० । पोलथाति-ते । पुषपुष्ट! ! १ । सक० । सेट् । प० । पोषति । ‘शोचसि' (५६) वत् पोषयिस्नुः ।

  • शुष=पुष्पैौ [४ ३ १] ४ । सक० । अनि० । प० । पुष्यति ।।
  • पुष=पुष्पैौ [५९६ ] ९। सकृ७ । सेट् । प० । पुष्णाति ।

पुष=धारणे । १० । सक० सेट् । उ० पोषयति –ते ! पुष्पविकसने । ५ । अक७ । सेट् । प : । पुष्पति । ५ . पुपुष्प । ६. पुष्पिता । ९. अपुष्पीत् । पुष्पम् । पुस्त-। १९ । सफए । सेद् । उ० पुसयति-ते । ओदरानादरयः ॐ पू डू (पू)=पबने [२९०] १ । सक° । सेट् । आर । । पवते । ॐ पूजपूजायाम् [६१८ ] १ ९। सक७ । सेट् । उe = जयति तत् ।

  • पूयी (पूर् )=विशरणे दुर्गन्धे च [१४५] ११ अर्क । सेद् । आ० ।।

पूयते | ॐ पूरी (पूर् )=आप्यायने [११४! ४ । सकः । सेट् । आ० व पूर्यते ।। पूरी (पूर् )=आप्यायने । १० १ सी० । सेट् । उ० । पूरयति-ते । पूर्ण=संवाते । १० । संक० । सेट् । उ० । पूर्णयति ते ।। पूल–संघाते । १ । अक° । सेट् । प७ ? पूयति । ‘कूजति' (८५) घत् । पूषवृद्धौ । १। अक० । सेट् । ष० । पूवति । ‘कूजति' (८१) वत् । पूष पूषणौ पूषणः । पृ=पालनपूरणयोः ॥ ३ । सक० | अनिष्ट । प७ । ऋकरान्तः। पिपर्ति। पिपृतः पिप्रति । २, पिंषतुं ।,पिपृहि । पिपराणि । ३. आपिपः । अधिषुप्तम् ! अधिषरुः । ५, पपार । म७ । षषथ् । ६. पर्ता । ७. परिष्यति । ८. मियात् । ९. अपार्षीत् । अपार्थम् ।