पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धाकोशः १ ३३ ॐ पाशD=शब्दे [१८१ ] १ । आ० । नासते । णिद्युम्ने । १ । सक७ । सेट् । ५० । निक्षति ॥ ५. निनिक्ष। लिन्दति’ (११) बत् । णिज निज़् )=शुद्धौ । २। सक०। सेदे । आ० । निले । निज्ञाते । म० निजे । निडुवे । २. निझाम । म९ निक्ष्व । ३. अनिङ्ग ! ४. निीत । निङ्गीयाताम् । ५. निनिजे । ६. निर्जिता । ८. नित्रिषीष्ट । ९. अनिञ्जिष्ट । निञ्जनः । निश्चितम् । निर्किस्य । xणिजि (नि )=शौचपोषणयोः {३९१] ३ । सक० । अनि० ।। उ० । । नेनेति-नेनिक्ते ।

  • णिदि (निन्द)-कुत्सायाम् [४ ७ ] १ । य० ।। निन्दसि । भिन्दा ।

निद्रा। निन्दितः । निन्दनीयम् । निन्दित्वा । निन्दितुम् । णिह-धूमासन्निकर्षयोः । १ । सक०को सेट ज४ । नेदति-ते ।५. नेिनेद । निनिदतुः । निनिदे । निनिदाते । ६. नेदिष्यति-ते । ८, निधात् । नियस्ताम् । नेदिषीष्ट । नेदिषीयास्ताम् । ९. अनेदीत्-अनेदिष्ट } णिलगहने । गहनंदुर्बोधः १ ६ ! सक० सेट । ५० । निलति । लिखति (५०८) वत् । निलति शस्त्रं कुधीः । णिनि (निन्व् )=सेचने सेयने च | १ / सक° । सेट् प० । निन्वति । ५. निनिन्व । ‘जिवि' धातुवत् । णिश=समाधौ । समाधिःशीलम् । १। अक० । सेट् । प० । नि- शति ।५२ निनेश । निनिघतुः । ‘चेष्टति’ (१०६) वत् । णिसि (निं)=में बने । २ । सक० । सेट । आ० । निंस्ते निंसते । निंसते । निस्से । निंसथे। निन्ध्वे ॥ २. निंस्ताम् । निंस्व