पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः ? ४ %G उx = ॐ लिहू (क्लि }=अर्घभावे [४६८ ] ४ । अत० वेट् । ९ ।। पुषादिः { fलेछते ।

  • क्लेिश-उपतपे [४ १ १] ४ ! आंक० ॥ सेव् आ ० किश्यते ।
  • क्लिक (क्लश )=विबाधने [५९2] ३ । सक० । चैट् । © ० १ लिक्षाति ।

४ कीट्ट (कीव् )=अधाष्टछं [११९] १ अङ्क २ सेट् ; अ० कीबते ।। छुतहे । १ स० । अनि० । आe | लत्रते । उँछु । केश=अव्धत यचि बधन इति केचित् । १ ! सञ्ज७ । सेट् । चैिलें ‘बेनि(९४) चन् ४ इण=शब्दे १६५| १ अक० / सेट् । ष० । कश्चसि । ४ कथे (ककथ् )=निष्फाक्ते [२४०] १ । अक० । सेट् । १० । कथति । । क्षजि (क्षङ् )=>तिदानयोः ॥ ११ सक० । सेट् आ० । घटादिः। षित् । इदि । क्षन्नते । ९. चक्षऊँ ७. क्षछित । ९. अक्षतिष्ट । सनि--चिक्षञ्जिषते । क्षत्रिभुम् । भञ्जिस्या । क्षणु (क्षण् )=हिंसायाम् । ८ । सक० सेट् । ऊ५ | तनयादिः । अदित् । क्षणोति-क्षणुते ? उe क्षवःक्षणुधः । दण्बहे -झ्णु- बहे । ५. चक्षाण- चक्षणे ॥ ९. अझणीत्-अक्षत-अक्षणिष्ट । भ० अक्षथाः--अक्षणिष्ठाः । ‘सनोति’ (६ ६१ ) बत् १ क्षवा- क्षणिया । क्षतः । क्षतम् । क्षप्=प्रेरणे। १९ । सङ७ । सेट । उ१ । अदन्तुः । क्षपयति-ते । ९. अचक्षपत्-त । प्रायश्चित्तं पापं क्षपयति । क्षपाशनिः । क्षथि (क्षम्प् =ान्यम् । १ सक० । सेट् । उ २ । झम्पयति-ते। ९. अचक्षम्पत्-’ । झम्पति–ते इत्यपि । ॐ क्षमू (क्षम् )=सहने [४५३ ४ । सक० । बेट् । प९ ) क्षाम्यति ।। शमामष्टानां दीर्घः श्यानि ।