पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुओशः ? ४ ९ असु (तम् )=ङ्करणदीप्योः । ४ । ह्रणं कौटिल्यम् । अकः । सेट् । प० । उदित् । तस्यति । ‘यस्थति ' (४५७) दत् । क्तं (फ़ )–शः ६ । ९ अक° । । जित् । उ० । नूनाति । \ सह नूनीते । ५. चुकाब चुक्रुवे । ७. क्तयिष्यति--ते । ९. अक्ता- वत्-अक्तबिष्ट । कृयी (रॉय्)=शब्दे उन्दने च । १ । शब्दे अफ़० ! । उन्दने सक० / सेट् । आ० । ईदित् । हूयते ! ५. चुकूये । ६, यिता । «. ह्यषीष्ट । ९, अतूयिष्ट । क्षयति ! क्र=ङ्गच्छते । इच्छुनं कौटिल्यम् । १ । अक० 1 से ६० ) - रति । ‘कणति’ (१३५) चेत् । क्रथ=हिंसायाम् । १ ! सक ७ । से सेट 1 प० । घटादिः ? थतेि ! ‘कति’ (१३५) वत्। मित्त्वेपि वृद्धिर्भवतेि । श्रथयति चएम्य इति । मित्वफलं तु अतार्थि—अ क्रथि इत्यादौ चिण्णपुले ६दिकषः । क्रद=आह्वाने रोदने च । १ । सक । सेट् । प० ! यदि ऊदति । ऋदयति ! ॐ ऋदि (क्रन्द आह्वाने रोदने च [१०] १ | आढ्ने सुझ० { रोदने वक’ २ । सेट । प्र० । क्रन्दति । ऋदि (क्रन्द )=वैक्लब्ये । चैकल्ये च । १ । अक०। सेट् ! आमा ; बटादिः। षित् । क्रन्दसे । ५. चक्रन्दे ! ६ , क्रन्दिष्यते । ९. अक्रन्दिष्ट । ‘धन्दति' (९) वत । ॐ आडः क्रन्द-सातत्ये [६२८] १० अक० ! सेट् । उ० ॥ आक्रन्दयति - ते । क्रय=पायाम् ॥ १ ! सकe 1 सेट् । आ० { घटादिः । षिल् ! क्रयते । चकपे । कृपयते । कृपणः । कृपाणः । कृपा। कर । 'कलति। (१४९) बत् । }