पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुओोक्षः । ३९९ कुछ (कु)=शब्दे । १ । अक ० । अनि० : आ उकारन्तः । कत्रते । २. कयताम् ॥ ३. अवत ३ ४. कवेत । १५. खुकुवे ! ६. कोता । ७, कोष्यते । ८. कोसीट १ ९. अकोट । १०. अकशेष्यत । भावे-कूयते । णिचि --कावयति । सनि चुकूषते। यछि– चोकूयते । यङ्लुकि चोकर्षाति-चोकोति । कुत्सु---कोतव्यम्। कवनीयम् । कोतुम् ! कवनम् । कुरवा । प्रकृत्य । कुड् (कु)-शब्दे । ६ # अक० । अनि । आ० । उकारन्तः। कुटादिः । कुवते । २. कुवताम् ॥ ३. फुकुवत ! ४. कुवेत । ५० चुकुवे । ६. कुत। । ७. कृष्यते । ८. कुषीष्ट । म० ध्वम् । ९. अकुत । कुत्सु--वितव्यम् । कुवनीयम् । झ्यम् । आवश्यके काव्यम् । कुतः । वानः । कुतुम् । कुबनम् । कुवा । विङ्गस्य । कुच-सम्पद्यनौटिल्यप्रतिष्टम्भविलेखनेषु । १ । सक० । सेट् । प० । कोचति ॥ ५. चुकोच । ६. कोचिता । 'शोचति’ (७३) वट् । कुच=सकोचने । सङ्कोचो इवीभवनम् । ६ । अक० सेट् । प० ।। कुटादिः। प्रायेणायं सम्पूर्वः प्रयुज्यते । संकुचति । २. संकुचतु । ३. समञ्चत् । ४. संकुचेत् । ५ . सञ्चुकोच सङ्कुचतुः । म० सङ्कुचिध। संकुचिता । ८. संकुञ्च्यात् । समकुचीत् । सङ् ६• चन् । सङ्कोचः ।

  • कुछ=कौटिल्यार्थीभावयोः [७७सेट् । प७ । कुञ्चति ।

] १ \ अक० । कुजु (कुछ )=स्तेयकरणे । १) सक० । सेट् । प०। उदित् । कोशति । - ‘शोचति' (७६) वत् । कोजित्वा-कुचा । कुकः । कुट-ौटिल्ये । ६ । अक० के सेट्। प० । कुटादिः। कुटेति । ५. चुकोट। चुकंटतुः । ‘कुच सङ्कोचने' बन्। कुल । कोटरः। कु टिलम् । कुटी। ह्स्त्र कूटी कुटीरः ।