पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९४ क्रुइद्धातुरूपावल्याम् करोगे (कम् )=नोच्यते । अस्यायमर्थ इति नोच्यत इत्यर्थः । अनेकार्थ- ऽयम् । क्रियासामान्यार्थो वा । १ । सक० । सेट्। प० ।। एदित् । जगति । ५, चकग की ‘गदति' (३७) वत् । ९. ऊचत्र्यन्धने । १ । सक० सेट्। आ७ । कचते । ‘कलति' (१४९) वत् । कचते बभ्रति यूनां मनांसीति ‘कचः। कचि (क)=दीप्तिबन्धनयोः । १ । दीप्तावक० । बन्धने । सक० । सेट् । आ ०। इवित् । कच्चते । ५. चकवे । 'वन्दति' {९) वन् । । कञ्चुकः । को (क)=ातौ । १ । सत७ । सेट् । ईद । कष्टति । ५. चकाट। ९. अकाटी । ‘गदति’ (३७) वत् । कटुः । कट्टवान् । कटे (कट् )=वर्षावरणयोः सक० सेट् । प७ । एदित् । कटति । ५, चकाट। ९. अकटीत् । ‘गदति’ (५७) चत् । अटः । कटी । कटकम् । कटुः । क8=कृच्छुजीबने । १ । अत७ सेट्। प० । कठति । ‘गदति ’ {३ ७) दत् । अयमात्मनेपद्यापि कठते ‘कलतेि’ वत् । कठः । कठिनम् । कठोरम् ।। कठि (कण्व् )=शोके । शोक इह आध्यानम् । १ । अक० । सेट् ।। आ९ । कण्ठतं । 'वन्दति' (९) वत् । उपूर्वीयमुझण्ठायाम् । उत्कण्ठते । कठि (कण्ठ }Jशोके । अर्थः पूर्ववत् । १० । अक० । सेट् । उ० ।। आधृधीथः । कण्ठयति-ते । क9ष्ठति-ते । कडभदे । १ । अझ० । सेट् । प० 1 कहति । ९. बकाऽ । गवति'। (३७) वत् ।