पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः ३८ उच्छी (उच्छ )=विवासे । बिवासः समाप्तिः| ११ अक० / सेट् । प० । मायेणायं विपूर्वः । इंदि। व्युच्छति । उच्छिति (८४) बन्। व्युचिच्छिषति । व्युष्टः । व्युष्टवान् । उच्छी (७च्छ) विवासे । ३ । व्युच्छति इत्यादि पूर्ववत् । स्वरे विशेषः । ४ उष्झ=उत्सर्गे [१० १ ६ । सक० । से । ५० । उन्झति । उळे=उपघाते ।१। सक७ । सेट् । य० । ओठति । ५. उबोट । ऊटतुः । ७. ओठिष्यति । ‘ओखतेि (६५) इत् | उतृदिर् ‘तृदिर् धातूं पश्यत । उधस=उइन्छे । ९ । सक० । सेट् । प० । उकारो धाववयव इत्येके । नेत्यन्ये । आद्यपक्षे--उभ्रश्नाति । २. उध्रस्नातु । ३. औधस्तात् । ४, उ~ीयात् ॥ ५५, उषासाञ्चकार । ६: उसिता । ७, उध सिष्यति । ८. उप्रस्थात् । उध्रस्यास्ताम् । ९. औध्रसीत् । १०. औषसिष्यत् । कर्मणि--उध्रस्यते । णिचि उभासयति-ते । सनि--उदिश्नसिषति । कुसु--उषासितव्यम् । उऽसितः । उध्र- सित्वा । उञ्जनम् ।

  • बन्दी (उन्द् )=क्लेदने ' [५५५} ७ । सक७ । सेट् । प० उनति ।

उबुन्दिर् ‘बुन्दिर्’ धातूं पश्यत् । उब्ज=आर्जवे । ६ । सक० । सेट् । प० । उब्जति । ५९. उब्जाश्च कार । ‘उज्झति’ (५० १) वत् । उभ=पूरणे ३ ६ ३ सक० । सेट । प०) उभति । २.। उभतु । ३. औभत् । ४, उभेत् । ५ . उवोभ । ऊभतुः । म • ऊभिथ । उ० उवोभ । ऊभिव ! इख' धातुवत् । उभौ । उम्भ-पूरणे । ६ । सकe । सेद् । प० की उम्भतु । ५• उम्भाञ्चकार । ‘इखि’ धातुवत् । कुम्भः । कुम्भी ।