पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुदनेशः । ३८९ कर्मणि---इद्यते । णिचि--एखयति-ते । सनि-–एचिखि- षति ? कृत्सु~~एखितव्यम् ? इखितः । इFि (इ )=गतौ । १९ । सक ० । सेट् । प० ! इदं । प्रायः प्रपूर्वक एवायं प्रयुज्यते । इति । ‘उहति’ (६६) वत् । प्रेङ्को दोला |

  • इगि (इङ्ग )=ासौ [३ ८] १ । सक०। सेट् । प० । इङ्गति ( इङ्ग

लम् । इङ्गितम् ।

  • इङ् (३)=अध्ययने {३५३] २ । सक०। अनि०, आ० निस्य-

मधिपूर्वोऽयम् । अधीते । आख्यातोपयोगे-उपाध्यायादधीते । इटतौ । १ । सक० । सेट् । प० । एटति । ५• इथेट । ईदृतुः । । ६ . एटिला । ‘इद्’ धातुवत् । x इण् (३)=ातौ [३५२] २। सकe । अनि० । प० । एति । एकः १ एतद् । इणो गा लुङि' इत्यादौ विशषणाथ गकारः ।

  • इदि (इन्द् )=परमैश्वर्यं [४ ६६] १ | अक० १ लेट् । प्र० । इन्दति ।
  • कि इन्धी (इन्ध् )दीसौ [५४६] ७ ! अक० । सेट । आ० । ।

- इन्ध । इयस् ऐश्वर्थे । ११ ईयस्यति । इ'=&ष्ययाम् । ११ । इज्यति । इब् ईष्र्यायाम् । ११ । ईयैक्ति-ते । इरस् ईष्याम् । ११ । इरस्यति । इलञ्चमक्षेपणयोः ! ६ । । स्वमेऽकर्म७ । क्षेपणे सफ़र्म७ । सेट् । प७ । इदति । २, इलटु । ३. ऐछत् । ४. इलेट् । ९. इयेल । ईलतुः । म० इयोलिथ । ईल्थुः उ० येल । ईलिब ।। 49