पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चुरादयः ॥ १० ॥ ३६७ आत्मनेपदे १. चोरयते ॥ २. चोरयताम् ॥ ३. अयोरथत | ४, ५. चोरयाञ्चके चोरयाम्बभूध-चोरयामास ॥ ६. चोरयितासे ॥ ७, चोरयिष्यते ॥ । ४, चोरयिषीष्ट ॥ ९, अचूचुरत ॥ १०. अचो- रयिष्यत । कर्मणि-चोर्वते । असाद्धेतुमश्वित्र एवमेव रूपाणि । सनि --नृचोरयिषति-चुचोरयिषते । ण्यन्तधातूनामनेकाच्त्वन्न यङ्- यड्ढकौ । कुत्सु-चोरयितव्यम् । चोरितव्यम् । स्वोर्यम् । इत्यादि । चोरः । चौरः । चोरणा ॥ [६००] चितिश्रुत्या । सकर्मी० 1 सेट् । उभय० ॥ चिन्तयति ॥ ६. चिन्तयावकार-चिन्तयाञ्चक्रे । ९. अचिचि तत् । सनि–चिचिन्तायिषति । चिन्ता | जिभं चिन्तति इत्यादि । [६०१३ यत्रि=सक्कोचने । सकर्म७ । सेट् । उभय० ॥ यत्रयति-ते ॥ ९, अययत्र-त ! सनेि--ययन्त्रयिषति ते । यन्त्रणाँ । यन्त्रितः ॥ [६०२ लक्षदर्शनाञ्जनयोः । सकर्म७ । सेट् । उभय० ॥ लक्षयति-ते ॥ ९. अललक्ष-त । लिलक्षयिषति-ते ॥ ल→मीः । लक्ष्यम् । लक्षणंम् ॥ १. णिचश्च (पृ० १६) इति कर्तृगामिनि क्रियाफले आत्मनेपदम् । चिन्त स्मृत्यामित्यपङित्व इदिपाठात् स्वर्थे णिच् पाक्षिक इति ज्ञायते । । करयन्त्रणदन्तुरतरे । इति श्रीहर्षः । ४ लक्षेत्रुट् च । इति ईकारप्रत्ययो मुडागमश्च । ५. अंब्याक्षेपो भविष्यन्स्याः कार्यसिद्धेर्हि लक्षणम् । इति रक्षुः ।