पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३ ४ सुहृद्धातुरूपावल्याम् म० विधि ! विङ्गम् । उ० विनजानि ॥ ३. ५९ अविनैग्-क् ।। अविम् । अविद्वान् । म७ अविनश्-छु । अचिङ्गम् ॥ । ड९ अवि- नजम् ॥ अविक्षु ॥ ४. चिञ्ज्यात् । चिञ्ज्याताम् ॥ ५ म° विवेज । विचिजतुः । म९ विविजिथ । विविंजथुः ॥ उ० विवेज । विधिजिव ॥ ६. विजिता ॥ ७, बिजिष्यति ॥ ८. विज्यात् । यिष्याम्नाम् ॥ ९. म७ ऑविजीत् । अविबिष्टम् ॥ १०. अवि । भवे---विज्यते । णिचि---वेजयति । सनि--विविजिषति । यद्धि--चिष्यते । यद्वाक-ज्वेबितिचेचेति । कुत्सु---विक्षि तव्यम् । वेजनीयम् । वेर्यम् । बेग्यम् । चिद्भः । विज्ञन् । विजि- तुम् ? बेजनम् । विजिवा ? उद्भिज्य । [५५८] वृजी=वर्जने । सकर्म७ । सेट् । परस्मै० ॥ १. वृणक्ति । वृकः ॥ म० वृणक्षि ॥ उॐ घृणजिम । वृद्धः ॥ २. शृणक्तु-वृञ्जत् । वृङ्काम् । बृन्नन्तु । म९ वृधि था उ ० वृण जानि ॥ ३. ५९ अवृणग्- क् । अवृद्धाम् । अवृञ्जन् ॥ म० अत्रै- णम्-क् । अवृकम् । उ१ अवृणजम् । अवृञ्ज्य ॥ ४. धृञ्ज्यात् । वृश्याताम् ॥ ५. प्र० बवन् । धावूचतुः ॥ य० ववर्जिथ | धवृ १. अविन + त इत्यत्र हर्षिति ततोपे, चोः कुः। इति कुवे झलां अशन्ते । इतेि जश्त्वे च रूपे ॥ २, खिज इट्। धिजेः एर: इडादिप्रस्य यो हिट्सन् । इतेि इयदिशयग्रस्य पेिवेपि न गुणः ॥ ३. सप्तम! लङ् । ४. आवश्यक न कुत्वम् । अनावश्यके तु कुत्वम् ।