पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्धातुषवथास् ॐ० झुन्दे । क्षुद्वहे ॥ २. झुन्ताम् । सुन्दाताम् । म० झुन्दस्व ॥ उ ९ झुणवै ।। ३. ५ ७ अक्षुन्त । अश्नन्दाताम् । अशुन्दत ।। म° अभ्रन्थाः | उ ० असुन्दि ॥ ४. कॅन्दीत १ फुन्टीयाताम् । झुन्दी रन् ॥ ५. प्र० चुक्षुदे । चुक्षुदाते । चुक्षुदिरे ॥ म० च्छादिधे । । उ० चुक्षुदिवहे. ॥ ६. २ोत्त है ७, क्षोरस्यते ॥ ८. झुसीष्ट । भुरसीयास्ताम् ॥ ९५ अनुत्त । अभुत्सतम् ॥ १०. अक्षस्थत ॥ कर्मणि --क्षुद्यते । णिधि-क्षौदयति । सनि --चुक्षुरसति-ते। यडि--गोक्षुधते । यङ्लुकि- -चोभोसि-चोक्षदीति । कुसु क्षोतव्यम् । ओदनीयम् । आद्यम् । क्षुण्णैः। कुन्दन् । सुन्वती । कुन्दानः । झोलुम् । ओदनम् । झुन्छ । संभूध । क्षुद्रः। ओोदी- यन् । क्षोदिष्टः । क्षोदिमा । क्षौद्रम् । [६४५) युजिर्योगे । सकर्म: । अनिह । उभय ७ ॥ १. युनक्ति । युङ्क । युञ्जन्ति ॥ म७ युनक्षि ।। उ ९ युनें. जिम ॥ २. युनक्तु । अ० थुङ्गश्चि में उ० चुनजानि ।। ३, अर्थ नक् । अयुद्धम् । अयुञ्जन् | म • अयुन । उ० अयुनजम् ॥ ४. युञ्ज्यात् । युञ्ज्याताम् ॥ । ५• प्र० युयोज । युयुजतुः। युयुजु” ॥ म७ युयोजिथ ॥ ७० युयुजिब ॥ ६. योक्ता || ७, योक्ष्यति ॥ ८. युज्यात् । युज्यास्ताम् ॥ ९. अर्जत् । पक्षे - अयोजीत् ।। १०. अययन fi १ रदाभ्यामिति णत्वम् । वीक्ष्य नृपश्रों यथाऽरिस्तृणमेिव महिषस्या वदम् िका नः। यणभ४: २• यमं युनज्मि कालेन (भट्टिः ६ । ३७) । ३. ‘रुधिर' (५३९ ) धातरिवास्यपि छाडि रूपाणि प्रक्रियाश्च ।