पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६ वृह्द्धातुरूपाघश्याम कर्मणि--अश्यते । णिचि-आशयति । सनि–अशिशि धते ॥ कुत्र्--अशितच्यः-अष्टव्यः । अशनीयः । अश्थः । अष्टः । अष्टवान् । अश्रुवानः । अशिष्यमाणः-अक्ष्यमाणः ! अशितुम्-अर्थम् । अशनम् । अशित्वां-अह्ना । मुमश्य । रेशन । आशुः=ीहिविशेषः । श्वशुरः । अक्षरम् । अष्टैन् । अँश्वः । अक्षः । अॅक्षि । [४८७जेि धृषाप्रगल्भ्ये । अकर्म ० । सेट् । परस्मै० ॥ १. धृष्णोति । धृष्णुतः ॥ ३. धृष्णोतु ॥ ३. अधृष्णोत् । ४. धृष्णुयात् ॥ ९• भ९ दधधे । दधृषतुः । दधृषुः । म७ दध र्षिथ । उ० दधूषिघ ॥ ६, धर्षिता ॥ ७, धर्षिष्यतेिं ॥ ४. घृष्यात् । धृष्यास्ताम् । ९. अर्धर्षीत् । अधृष्टाम् । अधूषुः ॥ १०, अधर्षिष्यत् । भावे–धृष्यते । णिचि~~धर्षयति-ते । सनि-- दिषीर्विषति । याडि दरीधृष्यते । यङ्लुकि --- दधृषी ति-दरीख़ुधीतेि-दरिद्युषीति-दर्जुष्टि । छत्सु अर्षितव्यः। अपेणवः । मृष्यः। भृष्ट-धर्षितः । धृष्णुवन् ॥ धृष्णुवती । धर्षितुम् । धर्षणम् । धृषित्वा। प्रधृष्य | धृष्णुः । दधृञ् । धृष्णक् । धृष्णजौ । धिषणो गुरुः । धिषणा बुद्धिः । १. आशेरश च । २, सख्यशूभ्यां तुट् च । ३ : अश्नुषिलटि कणिखटिविशिभ्यः कन् । ४ अशेर्नित् । किसः॥ ५. षी चिधा । ६. धूषिशस्वी वैयास्ये । इयनि ततोन्यत्र धर्षितः । ७. ऑलिधिः धृषिक्षिपेः तूः।